This page has been fully proofread once and needs a second look.

११८
 
आचार्यदण्डिविरचिता
 
बा
यातनाः सहस्रशोऽनुभूताः
 
तथेदानीमाचर यथेह पुनर्न पतिष्यसीत्य-

भिहितब्ध भीतो हृषितरोमा (हंदद्यम ? हन्त था हमनुगृहीतश्चास्मि यदेवं
 
I
 

प्रभवतामुकं ....... [^1] पुनरहमपदिष्टो नित्योम इति भगवता धर्मराजेन तम्मे
 
******
 

भगवत्प्रसादादबजिगमिष्यासुलभानुकोशदत्ताश्वासं हृदयमित्यञ्ज लिमुपरचयतो

स(मा ? मे) समभ्यघात् ।
 
धात् ।
 
अस्त्येतदमूदू विदर्भों (दत्त पान्त)
वासिनः पुलिन्दानामीश्वरस्य हालमलि (का

?कना)म्नः कोलाहलिकना(घ्नः?मा) चौर्यापहृतः सुतः । स जातु सगणः स्वधर्मानुष्ठायी

सह बध्वा काश्चिदार्यविधवामध्वाने प्रत्यरुन्धत् । सात्वनाथा हा ना (थ!) दीर्घद (र्शी

? शिंना) देवेन सता कथं न दृश्यते कलत्र मिस्थमापद्धतम् । हा पुत्र ! (नीत्वो !

नित्यो) । ईडशमध्यपत्यं लब्ध्वा किमीदृशी न हीमनुभवनीया ( ? ) हा पुत्रक !

महोग्र! मात्रा सह परित्रायस्व भार्यामि (त्रा ? त्या)र्तनादं व्यसृजत् । अनन्तरं च

व्याघ्र इव कोऽपि कोपात् प्रज्वलन् अधिज्यधन्वा युवा तञ्जनसमूहमभ्यद्रवत् ।

तं च कोलाहलिकं च रूपतो विवेक्तुमक्षमा मुख (न्त इन्ती)
व क्षणम (ण्डुम्? भूत् ) ।

पुलिन्दपतिस्तु तां स्त्रियं सपुत्रस्नुषां समाश्वास्य कोऽसौ दीर्घदश नाम कश्च स

नित्योग्रः का (स चसिक्तत्थ ? चासि कथ) ञ्चे (दां मां ) दशामा रूढेत्यवशक्किन्न चेताः

सदयमन्वपृच्छत् । सा किमपि प्रस्तुतस्तनी पिब (न्निन्ती) व तमतृप्त ( त ? ) या शा

प्रत्यवोचत् । जात! जा (ले धन! लम्घर) स्य नाम कुण्डिनपतेरुत्तमामात्यः स यथार्थनामा

दीर्घदर्शी । तस्य महाभागस्य मामवेहि मन्दभागां गृहिणी (यमार्थ ? म् । मय्य) भूतां

सुतौ यमो नित्योम्रो महोम इति । आद्यः कश्चिदाजीव कश्रवणस्वतन्त्रोऽयं प्रभुः

मानिताविष्टवान् नष्टश्च सो ( 5 ) वर्षस्ते वहस्सु रक्षादोषादारब्धाकन्दानि च
 

 
-----------------------------------------------------------------------------------------
[^
1]. L. about 5 letters,
 
.