This page has not been fully proofread.

अवन्तिसुन्दरी ।
 
२३७
 
गुण्ठनाः कठिनक्रमकर सङ्कोचितमकृतयः प्रतिपन्नचेष्टाविषयःः काष्ठाषिरूद-
स्तम्भदूषित करणाहरणमात्रवृत्तरीतयोऽत्यन्तपरप्रणेयाः पतितमप्यात्मानमपि न
जानन्तः परिचितानप्यनवेक्षमाणा दुः (ख) परम्पराधीनमातापितृप्रधानमपि स्वजन-
(मा!मना)श्वासयन्तोऽसहन्तो देहिवाचमहमपि त्वत्प्रसादयोग्यः सकृदपि हृष्टिदाने-
नानुगृह्यतामयमनन्यशर (णेण?णो) जन(न?) इति पर्यस्तशिखे शिरसि निष्कारण-
विरचिताञ्जलेराकान्तोऽपि इतकप्रत्याशात् पारोधिनो भृत्यवर्गस्य शृण्वन्तः क्षाम
मलिनवर्णाः कदाचिदप्यनुपजातवृत्त्यावृत्तयोद्वीरस्थानापविद्ध विग्रहा विपन्न-
सत्त्वयोगा विदाहरूढमिथ्योष्माणस्त्वन्वयधूमकेतवः कतिपयप्रोक्षणावस्थायिनः
प्रतापेन प्रज्वलन्तः त्रीनपि खानुरागिणीरनुव्रतामरयन्तो (?) विलोमतां गता
विघटमानसन्धयो भिद्यमानान्तरङ्गा निरर्गळप्रवृत्ताङ्गजन्मनिस्सारीभूता
भूतिमात्रभाविनः प्रत्यासन्नजनाञ्जलिमतिमहामिलाषिणः प्ररुदितप्रजादुःखोपहृत-
बलिपिण्डलब्धवृत्तयो जीवदवस्थायामप्यनात्मवृत्तयः प्रेतनिर्विशेषाः क्षत्र-
2
 
बन्धबस्तेऽमी यथोच्छगुणिनो दुःखपूरेष्वपार
 
षु महानरकेषु
 
सह सर्वदुष्करकपटोपदेशनिर्घृणैरसङ्ख्येय समुद्रशङ्खपद्मशङ्कपर्व निखर्वन्यर्बुदार्बुदानि
सङ्ख्यावच्छिन्नानि सहस्राण्युषित्वा पुनरस्मिन् पद्मनरके जन्म मानुष्य कप्र-
नतिभिन्नं मन्यन्ते । यमपुरुषाश्चात्र कासव मधुप्रतिश्वायदय कपास्तां मम
कनकप्रतामनादयब्यापायुजा: पानरोगमुखाश्च पायुमूलामहाः सर्वप्राणिसंहारिणा
 
3
 
यति रक्षांसि च दारुणानि च ( ? ) । त्वयाप्येता
 
*******
 
ज्वरेण
 
1. L. about 5 letters.
 
2.
 
4
 
33
 
1
 
"
 
.........
 
-
 
3, L about 10 letters