This page has been fully proofread once and needs a second look.

२१६
 
आचार्यदण्डिविरचिता
 
]
 
दोहक
घृतमन्थका द्रोणमायगाढमाह कषटिकाच्छेदक पेयाल माळेयकशलाग्राहका

उद्ग्राहकलक्षका शासक निर्याम कादर्शनाबीरकाः कार्तिकतरुककारतन्त्र चापदेवतट-

कौशेयवाय कदुकूलवायकाः शौण्डकास विकापयातकरिणान्यकराः कनकथमक ....
.. [^1]
रकपूतकव्याघातकषातुदर्शका विशिःखोस्पथिकशुष्कादायकमायकोमायका इत्य-

सङ्ख्चेया नृशंसव्यापृतका यथायथमनुभवन्ति स्वबुर्नयानां जनिविशेषतः पुनः

पानविक्रमिणो विजितसौम्या बहुरसोऽयं फलासवः पुष्कलोऽयं पुष्पासवः

सुरभिरयं सुरासवो मधुरोऽयं मध्वासवः काम्य एष कषायासवः कल्यता-

करण एष काशमय्यासवो सुधायुरिमं मूलासवं पिबतां ममोऽयं भग्नकुण्ठ-

भयो मल्लास्वातकाकथ्यामितश्रेयः कपित्थशकलिकयादमृतमेनमाहुः स्थूमलक.

शकलीय एष राजपेयः कदम्बशकलीयो बलकरोऽयं पुष्पासवः सुरमिनअंबा:

पातीयः परिपन्थ्येष सर्वामयानां पलाशभङ्गनिष्कपाटीयः कः क्षमोऽस्य गुणकथने
 
8
 

कपित्थभङ्ग निष्कपाटीयस्येति बहु बहु प्रलोभ्य पाप
 
....... [^2] पितवन्त
 

........ [^
3
 
........
] इह पर्याकुलाः प्रक्वथन्ति का पुष्पाणि ( ? ) । ये पुनरखिल-

काळीय विकार कोशकालाय सकरण्डकाः क्षत्रशब्दविडम्बका विषयविषप्रासलेश-
4
 

लोभो ....... [^4] दूरमोहिता हितैषिभिः कर्णजप्यं मौनमाकर्णयन्तो मन्त्रभूयःप्रबोष-

दीर्घनिद्रयाश्लिष्टा घटामिषेकक्षालित मूर्तयोऽपि जनिताशौचा: शोचनीयभूतयो

दारुणपटहघोषोद्वेजितश्रवणा लोका क्रोशहेतवः प्रबुद्धजननिर्वेददा (लि ? यि)नः

प्रतिमयदर्शनाः पृथजागानुगमनोचिताः पुरस्कृतात्मदहनतेजसः कृतकपटाव
 
****
 

 
-----------------------------------------------------------------------------------------
 
[^
1000
 
1
]. L. about 2 letters.
 

[^
2, 3,]. The two lacunae cover about 12 letters
 
.
[^
4]. L. about 18 letters,
 
.