This page has been fully proofread once and needs a second look.

अवन्तिसुन्दरी ।
 
गाः
 
गर्व (भोष्ठ!भेष्ट) निर्ऋतयो मरुदिन्द्रबृहस्पतिपावकेभ्यश्चाज्याहुतितर्पितेभ्यो न प्रत्या-

नीततेजसः त्रिषव (णाय?णोप ) स्पर्शिनश्च न गर्दभा(भिज? जि) नवा (मि?:स) नः

स्वकर्मकीर्तनोपक्रमं सप्तागाराचरित भै (क्षान् क्षाः) कर्तृणामपि भयङ्करीभवन्ति

ताराणाम् (?)। तथा च द्विजरुजाकरणम ( से प्रवयमा ? घेया)तिरङ्गनावत् पुंसि

वृद्धिर्नित्यजितेति जातिभ्रंशकरेषु सान्तपनप्राजापत्ययोरनाचर (णां? णाद्) (बा?

स्वगा) दिवघे च मलिनीकरणनामसु त्र्यहं तप्तयावकानुपयोगादिमे महत्यामापदि

परिभ्रमन्ति । सुवृतक्षत्रबिच्छूद्रवधेषु च वृषभोत्तरं सहस्रं शतं दशेत्यशक्त्या

गाः
प्रदातुं ब्रह्म (ह) व्रतं वाध्येकमब्दं षण्मा (सानती ? सांश्ची )र्णवन्तः तरन्ति

तानि तानि । चाषविडालन कुलभेक कुररीकाकोलूक
गोधावधेषु शूद्रह (तं त्रि) रात्रं

वा पयःपानमुपस्पृश्य वा स्रवन्तीषु चाप्सूकजपं योजनं वा गतिं कृत्वा,

षण्डस्य वधे (समीसमर्षि ? सीसकं मार्ष) पलाल (गा ? भा) रम्, उर (व?ग)स्याभि

कार्णायसीम्, उरणं छागमनड्डाह ( मे कहा ) यनं रासभस्य क्रव्या(द) मृगाणां धेनुम्,

अक्रव्यादानां वत्सतरीं, (कले कमेल ) कस्य कृष्णलं, सर्पिष्कुम्भं सूकरस्य, तित्तिरे-

स्तिलद्रोणं, (फिल! कीर)स्य द्विवर्ष वसं, क्रौञ्चस्य त्रिवर्षं ......... [^1] बर्हि मासश्येनवान-

राणां रोहिणीं, बासो वा(हि जि) नः, कुञ्जरस्य पञ्च नीलवृषाणीति विप्रेभ्यः पाप-

निर्णाशाय दत्त्वा कृच्छ्राणि चाचरित्वा । अस्थि (ति?) मतां सहस्रे (शकट?) शकटपूर-
1
 
9
 

णक्ष....... [^2] तरेषां हते समूहे शुद्रहत्याशुद्धिमननुष्ठाय निष्ठुराणां किराणामस्वहस्ते

पतिता बहुच्छलप्रकाराश्च कारवो रज (क) रुक्मकरकर्मारमेत (?) कुलालकुट्टाकप्रमुखाः

सर्वे च तन्त्राध्य (क्षा)स्तदन्तेवासिनश्च पशुपालवत्स (ल?)पालासि(न्धार?धाव)क-

 
-----------------------------------------------------------------------------------------
[^
1]. L. about 7 letters.
 

[^
2.
 
]. ,, 3
 
"}
 
1
 
....
 
,,