This page has been fully proofread once and needs a second look.

आचार्यदण्डविरचिता
 
गुर्वलीक निर्बन्ध कोत्येषामपि यथोदितमता निष्कृतिकलुषाणां व्युष्टयः । तथा तु गुरु-

प्रतिरम्मणाद विज्ञातगर्भ (गा ? शां)

तनादात्रेयी बघावग्रजराजन्य वैश्य पवि (श) समाद-

नृतवादात् साक्ष्ये च निक्षेपहरणाव नावाद् दुःखायन्त एते दुर्मतयः । सुरापाः

पुनरेते न तामेवाग्निवर्णा पीतबन्धो न तथा (स? त)प्तगोमूत्रं गोमयरसं पयोधृत-

मुदकमेव वा परिपाय प्रवितानज (गा! टा) धरा ध्वजवन्तो बाल (साससं ! वाससः)

कणेन पिण्याकेन वा निशि सकृदुपयुक्तेन नीतवन्तो वर्ष (ह) इवोपक्रमन्ते ।

सुर।पकल्पाब्ध निकृतयः कूटसाक्षिणः सुहृद्धातिनो वेदनिन्दका दृष्टाभक्ष्यभु (ज) श्व

दुश्चरितैश्विरभि जायन्ते । ते चैते सुवर्णतम्करा नरवाजिरजतत्र जमणिमहं।

मन्दिराश्वजनिषु शल्यमानमकृतवन्तो ब्रह्महत्यानृतं वा अनुपोता उत्पश्य बदनु-

भवन्ति (!) । गुरुदारान् मित्रदारान् पुत्रदारानन्त्यजाः कुमारीमात्मयो (न्या!नी ) श्व

ग (त्यात!त्वा) स्वयमुस्कृतलिजरत अलयो नैर्ऋती दिशमाशरीरपातादजिस-
1
 
2
 

तप्रायोमय नशायिनो मूर्तिमचिर्मय प्रिय मिवाशिथिलमालिष्ट-

वन्तो न चीरवासिनः खट्टाङ्गिनश्च प्रलापमाया बन्यैर्निर्जने बने बर्षमेक-
4
 
....
 
.....
 
3
 

मुषितकतो न यवैर्मणि .
 

 
मासत्रय. वान्द्रायणं पशव एते परिपतन्ति

घोरासु कारणासु । गोन्नान्म इमे न मण्डगोमूत्रेणपायिणो (?) हतगोचर्मसंवृतावयवा

(सामा?मासं)

यव (य?) म (का!क्षा) रलवण सितमश्नन्तो गोष्ठशायिनः शयानाः प्रस्थिता-

तिष्ठन्तीश्वरम्ती सर्वशकचा सौरमेयी: शुश्रूषमाणा मास (तुला ! त्रया)न्ये च

वृषभैकादशामिः (शो! गो) मिराराध्य द्विजानात्मानं पावयितुमच्छन्त्येव रमणीयानि

कर्माणि । तदेवेद्रं गोहत्यावतमपारयन्तश्चरितुं मान्द्रायणं वा । सर्वे पशिदूषकाः

स्वानुरूपैः कर्मभिरत्र संविभज्यते । त इमेऽत्र (तिणी! कीर्णि) नोन का (रं?ण) -
 

 
1. 2. The two lacunae cover about 12 letters.

3, 4.
 
44
 
""
 
}}