This page has been fully proofread once and needs a second look.

रेन्धनसमवसारवोदरान्धवढिघलक्ष:
 
सहस्ततालपटह

ध्वानेसनसनस्याद्वशनप्रागृनासक्त सूचीगळ
 
................ [^1] रोक्षामिहन्यमानोवर-
*******
 
मृदा निम्यनेन च ब्रह्मस्तम्भसमस्पृशा भिद्यन्त इव नित्यश्रवणकर्कशाम्यस्माकमपि

नाम श्रवणरन्ध्राणि ( ? ) । अपि च प्रतीतान्येव ब्राह्मणवधः सुरापान ........... [^2]
स्तेयं गुरुतरूपगमनं पतितसंप्रयोग इति पञ्च महापातकानि त (त्रै ? त्र) ब्रह्मणो
(न) वन कुटीग्रामसीमशून्य गोत्रजवृक्ष मूलानामन्य (तम ) बासिनो वापितशिरसः शव-
शिरोध्वजा ........ [^3] शचरितवन्तो भैक्षान्नं गोसवेन स्व (ञ्जित जिंद) भिजिद्विश्व-
जिद्भिरश्वमे(ध ! धे)न (तृव?त्रिवृ)
स्तोमेन वा निष्ठु (ते? रेणे) ष्टवन्तो गृ(हवो! हं वा)
सपरिबर्ह धनं वा जीवनक्षमं सर्वमेव वा स्वं विप्राय विदु....... [^4] ननभिभुजः सरस्वत्या
प्रतिस्त्रोतो
नुसारिणो न त्रिरीतवेदसंहिता नतिचित्रभानौ समिन्धत्या वाचीन
शिरसः
पतिताः न विधिबल्लक्षभूताः शस्त्रिणां न गोब्राह्मणकृते विक्रम्य सि ...... [^5]
बहुप्रकारमोहिता मृता वा नच ब्रह्मक्षत्रसंसदुद्घोषितापार्वा नोऽश्वमेधावभृथ-
स्त्राता यान्त्यन्ते तु सर्वयातना हि दुर्मतयः । तथा हि दहनजिह्मणदंश.
जालज जर्जरास्तीक्ष्णोन्मुखरोह कर्णस्थला कृष्टिपृष्ठ कशेलुरुशर्कराः कर्करकरतलोच्चल-
च्छिलाङ्गारपूर्ण व रुग्ण दुर्दलितैः मरुमरुद्भिरप्यसहिष्णुमिरेवौष्णमावेगावतीर्य-
माणोष्ममांसतकुलधूलधूलयो निर्वृक्षक्षुपप्रच्छायवार्ता निष्प्रतिक्रियक्षुत्पिपासा चैषा-
माकर्णपथात् वचित्फुल्लोत्पल कमल कल्हारहारिण्यो वारिदीर्घिको इव प्रतिहायः
पुनरमीषा मभिष्यणद्विषणा तृष्णाबलप्रघाविताः तामसविभूतय इवानुपयोग-
क्षमाणारक्षारा दूरोद्वेजनीयाश्च जायन्ते (?) । तासु च नरकपालबलात्कारा-
 
-----------------------------------------------------------------------------------------
[^
1]. L. about 6 letters.
[^2]. ,, 4. I ,,
[^3]. ,, 4 ,,
[^4]. L.
about 6 letters
 
.
[^5]. ,, 4 ,,