This page has been fully proofread once and needs a second look.

अवन्तिसुन्दरी ।
 
न्धनसमवसारवोदरान्धवढिघलक्ष:
 

 
सहस्ततालपटह•
 

 
ध्वानेसनसनस्याद्वशनप्रागृनासक्त सूचीगळ
 

 
रोक्षामिहन्यमानोवर-

*******
 

 
मृदा निम्यनेन च ब्रह्मस्तम्भसमस्पृशा भिद्यन्त इव नित्यश्रवणकर्कशाम्यस्माकमपि
 
17
 
1. L about 6 letters.
 
2.
 
4
 
3.
 
4
 
3
 
4
 
5
 

 
नाम श्रवणरन्ध्राणि ( ? ) । अपि च प्रतीतान्येव ब्राह्मणवधः सुरापान

स्तेयं गुरुतरूपगमनं पतितसंप्रयोग इति पञ्च महापातकानि त (त्रै ? त्र) ब्रह्मणो

(न) वन कुटीग्रामसीमशून्य गोत्रजवृक्ष मूलानामन्य (तम ) बासिनो वापितशिरसः शव-

शिरोध्वजा शचरितवन्तो भैक्षान्नं गोसवेन स्व (ञ्जित जिंद) भिजिद्विश्व-

जिद्भिरश्वमे(ध ! धे)न (तृव?त्रिवृ)

स्तोमेन वा निष्ठु (ते? रेणे) ष्टवन्तो गृ(हवो! हं वा)

सपरिबर्ह धनं वा जीवनक्षमं सर्वमेव वा स्वं विप्राय विदु... ननभिभुजः सरस्वत्या

प्रतिस्त्रोतो

नुसारिणो न त्रिरीतवेदसंहिता नतिचित्रभानौ समिन्धत्या वाचीन

शिरसः

पतिताः न विधिबल्लक्षभूताः शस्त्रिणां न गोब्राह्मणकृते विक्रम्य सि

बहुप्रकारमोहिता मृता वा नच ब्रह्मक्षत्रसंसदुद्घोषितापार्वा नोऽश्वमेधावभृथ-

स्त्राता यान्त्यन्ते तु सर्वयातना हि दुर्मतयः । तथा हि दहनजिह्मणदंश.

जालज जर्जरास्तीक्ष्णोन्मुखरोह कर्णस्थला कृष्टिपृष्ठ कशेलुरुशर्कराः कर्करकरतलोच्चल-

च्छिलाङ्गारपूर्ण व रुग्ण दुर्दलितैः मरुमरुद्भिरप्यसहिष्णुमिरेवौष्णमावेगावतीर्य-

माणोष्ममांसतकुलधूलधूलयो निर्वृक्षक्षुपप्रच्छायवार्ता निष्प्रतिक्रियक्षुत्पिपासा चैषा-

माकर्णपथात् वचित्फुल्लोत्पल कमल कल्हारहारिण्यो वारिदीर्घिको इव प्रतिहायः

पुनरमीषा मभिष्यणद्विषणा तृष्णाबलप्रघाविताः तामसविभूतय इवानुपयोग-

क्षमाणारक्षारा दूरोद्वेजनीयाश्च जायन्ते (?) । तासु च नरकपालबलात्कारा-
·
 

 
1
 
""
 
२३१
 
11
 
2
 
4
. IL about 6 letters
 
5
.
 

4
 
.....
 
********
 

 
I about 6 letters