This page has not been fully proofread.

अवन्तिसुन्दरी ।
 
पैरुपास्यमानं धर्माधर्मदर्शनमिव कुर्वन्तं भगवन्तं धर्मराजम् । समां
सन्त्रासेन जानुशिरः स्पृष्टभूमिं वेपथुशिथिलाञ्जलियोगं लक्ष्णया गिरोत्थाप्य
स एष सर्वयातनापार ..... कृष्णो (यस्य?थः स ) पुरा राजर्षिणा रिपुञ्जयेन
यथोकं शासितः क्षपितकल्मषाणां राशिः सस/न्धिदानिमाशीतिकस्य (१)
साघोर्वसन्तयाजिनः शान्तिपालस्यर्थे मुक्तजीवितो मत्समीपमायातवान्
हार्हो यत्र दुष्कृतिनः कुटुम्बिनः । तानिमान् (धर्म ? पद्म ) महापद्मरौरवमहारौरव-
सप्ततालकालसूत्रान्धकाराहया (मय ? नू) महानरकान् विभागेन दर्शयित्वा विसृजैन
 
3
 
4
 
1
 
नित्यो प्रमित्युप्रकर्मनित्यो चित्रगुप्तवानीत्वाञ्चामित्थं चित्रगुप्तेन पात्यै-
तानू (?) परिचितं तव निरुपमानं दुःखसम्भार सम्भारमात्मम्मरिणामधीरचेवसां
प्रेत्यभावप्रत्यास्त्र्यायिनां भगवतो धर्मराजस्य यातनास्थानम् । अत्र हि जहि
जहीति जातक्रु (द्धात् ? घां) किङ्कराणां प्रलयमे (व ? घ) निर्धातवात भैरवैकमसिंतेन
यान्यशस्वपात्यमनानारर्जकाशानां वज्रकुञ्जकमष्टदष्टत्रदग्धादस्थिसःच्छेदनादु-
च्छूनेन चूस्कृतेन बन्धनयन्त्र संबेष्टचमा नावग्रहाण । मङ्गभङ्ग विराबबृंहितेन दाहा-
रवेण आमस्तकजघनसन्धब्रह्मसूत्रानुसारपाट्यमानानां पट्टसधाराद्विधाकृतेन,
ईक्षणोद्धरणसंरब्धदक्षिणकररक्षः पादावष्टव्धवासा सव्य कर निकृत मनु वलीकृत गल-
घट्टितनिवृत्तेन निर्भज्यमान परशुक स्थिपञ्जरझरझरा शब्दसामान्यनिर्गमेन निष्ट-
नितेन शिशिरजलप्रपा प्रनाली याचनाञ्जलिहर पुलित चलितमस्तकानां पर्यस्तदृष्टि-
पातकोपित खरदुरुष्परिघमुद्गर मुसलगु लिक्षेपमुण्डागण्डपिण्डितप्रविसृतेन विक्रन्दि-
तेन शुद्धगन्धशालिसिद्धवर्धित कएवमानगन्धाभिद्रवणरुद्ध निर्धारितानां जड्डा-
1. L. about 7 letters.
 
2.
 
10
 
3.
 
4
 
"}
 
7
 
******.
 
4
 
"
 
२२९
 
"1
 
*******