This page has been fully proofread once and needs a second look.

शबराजू पिण्डास्त्रावर सानुसारिभिरिव सारेरेब भाराका (रैर्वध्यारे: १) रिंगहीतेपु
ब्राह्मणवेषु जातो मा (तः न तवः) कृत्रिमग्राममामणीभूत जर स्किरात नामधारो
द्विषोऽस्मि । अहमेकदा कोदण्डपाणिरारण्य कैरमा चरन् परिपथं पान्थ मेकं पश्चित.लित-
पाण्डरमात्मप्राणानुरूपयष्टवष्टम्म सार्पणं कर्पटान्तः पिन
जू
द्धनीवारक मुहिमूटिका-
मरपरिकान्तमन्दविक(मा ! मम) शीतिवर्षदेशीयं द्विजातिमासादयम् । अकादीवस्तु
कबित् तेन दृष्टेन रैपोषं पु(टट) इस इडो लाकुटमुचम्बाभिहन्तुमभ्यधावत् ।
आर्तः सविषयानुमय करनिरुद्ध षष्टिशिखराबधब्धशिविलम्ब चर्मवक्षा स्वासोचान-
तारकत्वात् प्रत्पुम्म(न? ) मदृष्टिः प्रथमोनमित मूर्षा निनिहिरिह चीन
विष्टभ्य कमञ्चिदेव पद्भ्यां तिष्ठन् पुत्र मा स्म हस्तुं गृहाणेमं स्वयमुन्मुध्यामिकक्षालनं
बन्यमुष्टिमिति श्वासच्छिन्नवाग् ब्रुषाण एव निर्दयाभिघातपातितः प्रसमाकृष्यमाण-
कर्पटो व्यवेष्टनर(१) जातदयः पुनरवारयम् । अपसर किमनया धान्य........ [^1] त्रकया
कर्पटिकमा वरजरद्विजान् गृहीतवान् यतः प्रभूतमाम इति । स मां
निर्मभ्यम सत्यं सर्वावस्थमध्यकर्मण्यमेव ब्राह्मण्यं यदयमपि नाम मातङ्गको
 
1
 
त्रकया

हस्तो घृणोपहत (!)
 

 
8
 
मि
.......[^2] भ्रंशयितुमिच्छति । तन्मूले च कलदे (ए)नमन्यां
ब्बासता (थीं? मिन) धतुरोऽहमवधिषम् । हतशेषाः पुनश्वयमशः सामर्षा विकृत्य
मामगमन् । नागामहमश्रंलिहदुत्ततोरणं है (म) प्राकारमाळमुज्वल .......[^3] न्मणिभवन-
पहिश्यादृश्यं दिव्यपुष्पं पुप्पोदकडू। रिनीरविहारचरितपुण्यतारुण्यसुन्दरीवृन्द-
मनन्तभोगयिम् (!) । पुनरद (र्शयं र्श) च महति सिंहासने निषण्ण मेकतो दिव्याकृति-
 
---------------------------------------------------------------------------------------
[^1]. L. about 2 letters.
[^2]. ,, 5 ,,
[^3]. ,, 8 ,,