This page has been fully proofread once and needs a second look.

यदेव किश्चिनिमितीकृत्य गत्वराणां विस्मयस्थानमपि च विष (य) मोगप्राग्-
.............. स्थाय
 
भागे भरसद्देऽस्मिन् वयसि स्मृतिविहितगार्हस्थ्य
वन इह वानप्रस्थमेकाकी चरन् गुरुणा निर्वेदकारणेनोपतप्तो भवितुमर्हसिं ।
न च तद्विचार्यमाणमनवसानं मरणमगतिः स्फुटं वा कः शरीरपात-
प्रतीक्षं नरकदुःखं मन्त्रौषधि विद्वेषणम् अनूष्मदाहजपरोक्षरं मलमुपावृत्यमण-
मानकोशं प्रसारित मधिपस्य मुप चरित निन्दा मन्दिर मूच्छितो विषादध्वजः समं
प्राणशल्यं सुनिहितो जुगुप्सानिधिमाकलितमलक्ष्मीहस्तसारमलच्छन्नदैन्य सर्वख-
मखिलदैत्य करतन्तुतारविस्मृतोपदेशो घोरतमः पापरोगः सकललोककुलीकरण-
रन्ध्रान्वेषणैकच्छापाकजागरूकं दारिद्र्घं तस्य हि सन्निहितैव प्रतिक्रिया यदि मे
विशदविकरण विशव दुम्बराणां शतवेधिनां सहस्रवेधिनां चात्यन्त एव दृश्यन्ते
काञ्चनिकारसानवनीत कपोतगोमेदकवमशुल्य कन्धायक्षै। मोमाकुसुमवर्णाश्च ताना-
शीलानैकलोकप्रभागर्भ धावत : (१) । तदेवम (यंनो! यस्नो) पनतेष्वप्युभयलोकसाधन-
क्षमेष्वदत्तदृष्टिरर्थेषु कमर्थमभिसन्धाय निष्ठुरेण तपसा कर्श ... त्वा तु स विभः
प्रत्युवाच - सौम्य सन्तोऽपि सम्पश्यन्ति गरिमाणमपरमार्थं परेषु चित्रमार्याणां
भावास्तथा मयि प्रश्नानुग्रहो मुखमप्यपरराध्यतात्मानं भवानप्यु .. क्षरेष्व-
स्मृतस्मृतिवेदेषु अश्रुतयज्ञ (पार्थे! वार्ते) वनाघ्रात धर्मगन्धेष्वप्रसिद्धद्रव्यशुद्धिष्व नवे-
क्षित भक्ष्याभक्ष्य चिन्तेष्वनवगते र्यमात्रपण्डिते (ध्व!षु) काण्डपृष्ठेषु यत्वाधि-
• ...
गतजातिमात्रस्मरणसम्प्रदायेषु वनचरतुल्यवृत्तिषु व्रात्येषु विन्ध्यपार्श्ववासिषु
 
-----------------------------------------------------------------------------------------
[^
1]. L. about 2 letters.

[^2.]. ,, 12 ,,
[^3]. ,, 24 ,,
[^4]. ,, 20 ,,