This page has been fully proofread once and needs a second look.

अनुवर्तिभिरनो कई मनोज्ञ माथी ज्यानजीबञ्जीवकां कूजस्कोकिलामाबुमुखर कोयटिका-
मागुञ्जद्भृङ्गजालामचल गुहामतिविशालामभितस्तटशिलात
कर
लरद्वितपुष्पलिङ्गया (?)
नरस्नो प्रस्तरो पत्रितबिन्दुमाल सारकित मूलया शैलफन्दर प्रतिरबो-
पबृंहितमा तह निर्घोपनिर्झरिण्या परिगृहीतं कमपि सुचिरशून्य मोगमे कहिंमध
सिकतिले वनस्पतिमूले प्राङ्मुखमासीनमक्षमालिका गणनगा किमपि जपन्तमनेक-
वणकिण (कने ) कर्कशकातराजिनबाक्षितेक्षणापा मनस्संस्कारपरुषं
नीमकालमूर्घजमग्रतपश्चरण रूक्ष का लवर्णमुन त मुखपालेखानु मे यद्विजातिभावं कमपि
चोरवाससं ददर्श ।
 
स च ढट्टै त्थाय पायमर्थ्यश्च पद्मपत्रपुढेन स्वागताभिषानोपक्रम -
मुपजहार । फलमूलेन बनपुलमेन स्वादुना निमन्त्रया चक्रे । तस्य च प्रणय-
मनुरूप मखण्डयन्तोऽपि मर्तृभावाः सुचिरमैक्षन्त देवरक्षितं विताकृतयः
कुमाराः । स चैवमूचे – मोस्तपोधन । सोऽयं प्रमाबो यस्तो (प? पि) विसंस-
तां परामुत्पादयति चिरदर्शनमपि नेतरत्र भुज्यते हि क्षणष्टोऽपि निर्वि-
शङ्कमार्गदुमो नाम ग्रामसीमानिन्योपवीरस्थानं वृक्षस्या व दुराधर्षम
पुमांसमापादयति स्वैरनियोज्यं जगतस्तत्क्रम खानुयोगा हि मार्षमाईकौतुकस्य
हृदयस्य वपुरिदमद्यापि विप्रजातो जातिशुक्लया यक्षादिसुलभमनुपलब्ध पूर्वमस्य (?)
शस्त्रकृतस्याश्चर्यमित्र प्रतिसन्धानं वावदवस्थानं च कारणं नाम
 
-----------------------------------------------------------------------------------------
[^1]. L. about 7 lettets.
[^2]. ,, 10 ,,
[^3]. ,, 18 ,,
[^4]. L. about 20 letters.
[^5]. ,, 11 ,,
[^6]. ,, 4 ,,