This page has been fully proofread once and needs a second look.

स्फुटं च कार्याणि
कथयता सम्यग् वृत्तमनुप्रविश्य प्रोत्साहयता प्रमादेषु
मितं प्रतिषेधयता संवादमन्यैर्भेदं वानुपयता द्वेष्यादिमिर संवर्जिनी ....... [^1]
नन्याभ्यर्थिना सर्वदा सर्वत्र प्रेक्षाकारिणा दैवतवदमाययोपस्थय स्वा (मि : मी)

2
 
अवन्ति सुन्दरी ।
 
२१५
 
कथयता सम्यग् वृत्तमनुप्रविश्य प्रोत्साहयता प्रमादेषु
 
1
 
सर्वेश्च गुणैः सम......[^2] गता भावसमुदेतारश्च यूयं यस्तु सदोषः सह-
पांडया बालभावाहत्वेन च महेत्वोत्कण्ठादवगृद्ध प्रचारबुद्धिरिति

8
 
तदुभयं भयङ्करमावयमिव(१)
 
********001
 
....... [^3] ह्यासेवनीयः कुमारः सर्वैश्चायं महा-
कुलीनतादिभिरागामिकगुणैः समग्रया चात्मसंपदादितस्वामीत्येवमेव चापरेऽस्या-
.......
 
"
 
""

मात्याः स्वान् सुतान् सन्तोषाद्गुणेषु
 
....... [^4] त्रण कथं
 
.......... [^5] कुमारः

प्रथम एव वासरे पितृपरिजनं द्वितीये परिचितान् मुनिपुत्रकान् तृती (ये)
संहार्यं व्याघ्रदमनं चतुर्भे सहानुयात्रं सिंहदमनं निवर्तयितुमशकम्मासं चक्र-
G
 
........... [^6] एव पार्श्वजाम्ब ........... [^7
 
] तभासो हिंगुरुकपुण्डरीकलक्ष्मीमुषः
 
 
 
एव पार्श्वजाम्ब

क्षौद्रहरिद्राभङ्गहरितालपत्रांसवर्णाभिरोषधीभिरुद कैश्चाशून्यपर्यन्तान् सहस्रषेधिनो

8
 
रसांस्ताम्रपीतकांश्च र ( सो ? स) घातून् कृसरमुद्गमाषप
 
...... [^8] तानप्यपलाशशैवल-
कपान् कनकधातून

निशाहयानवर्धयकृष्प्लीहाभ्यांश्च दवबिन्दुच्युति ....... [^9] कपान् कनकधातून्
पद्मपाटलीस्फटिक पारावतवहिकण्ठमस्स्याण्डिकायनेकवर्णान् रूप्यधातूनन्यनरेन्द्र-
प्रार्थनीयानभिज्ञोऽपि सनकौतुकमवलोकमानो धृतिसंस्थित विकटवंश पङ्किप्रांशु-
 
-----------------------------------------------------------------------------------------
[^1]. Space for 9 letters left blank.
[^2]. L. about 2 letters.
[^3]. ,, 12 ,,
[^4]. ,, 26 ,,
[^5]. Space for 8 letters left blank.
[^6]. Space for 10 letters left blank.
[^7]. ,, 8 ,,
[^8]. ,, 6 ,,
[^9]. L. about 1 letter.