This page has been fully proofread once and needs a second look.

स्फुटं च कार्याणि
 
मितं प्रतिषेधयता संवादमन्यैर्भेदं वानुपयता द्वेष्यादिमिर संवर्जिनी
नन्याभ्यर्थिना सर्वदा सर्वत्र प्रेक्षाकारिणा दैवतवदमाययोपस्थय स्वा (मि : मी)
 
2
 
अवन्ति सुन्दरी ।
 
२१५
 
कथयता सम्यग् वृत्तमनुप्रविश्य प्रोत्साहयता प्रमादेषु
 
1
 
सर्वेश्च गुणैः सम गता भावसमुदेतारश्च यूयं यस्तु सदोषः सह-
पांडया बालभावाहत्वेन च महेत्वोत्कण्ठादवगृद्ध प्रचारबुद्धिरिति
 
8
 
तदुभयं भयङ्करमावयमिव(१)
 
********001
 
ह्यासेवनीयः कुमारः सर्वैश्चायं महा-
कुलीनतादिभिरागामिकगुणैः समग्रया चात्मसंपदादितस्वामीत्येवमेव चापरेऽस्या-
.......
 
"
 
""
 
मात्याः स्वान् सुतान् सन्तोषाद्गुणेषु
 
त्रण कथं
 
कुमारः
 
प्रथम एव वासरे पितृपरिजनं द्वितीये परिचितान् मुनिपुत्रकान् तृती (ये)
संहार्यं व्याघ्रदमनं चतुर्भे सहानुयात्रं सिंहदमनं निवर्तयितुमशकम्मासं चक्र-
G
 
7
 
तभासो हिंगुरुकपुण्डरीकलक्ष्मीमुषः
 
1. Space for 9 letters left blank.
2. L. about 2 letters.
 
3.
 
12
 
4.
 
26
 
5. Space for 8 letters left blank •
 
89
 
4

 
एव पार्श्वजाम्ब
 
क्षौद्रहरिद्राभङ्गहरितालपत्रांसवर्णाभिरोषधीभिरुद कैश्चाशून्यपर्यन्तान् सहस्रषेधिनो
 
8
 
रसांस्ताम्रपीतकांश्च र ( सो ? स) घातून् कृसरमुद्गमाषप
 
तानप्यपलाशशैवल-
...
 
"
 
कपान् कनकधातून
 
निशाहयानवर्धयकृष्प्लीहाभ्यांश्च दवबिन्दुच्युति
पद्मपाटलीस्फटिक पारावतवहिकण्ठमस्स्याण्डिकायनेकवर्णान् रूप्यधातूनन्यनरेन्द्र-
प्रार्थनीयानभिज्ञोऽपि सनकौतुकमवलोकमानो धृतिसंस्थित विकटवंश पङ्किप्रांशु
 
5
 
9
 
"
 
●000.0
 
.........
 
*******
 
6
-----------------------------------------------------------------------------------------
[^1]
. Space for 109 letters left blank.

[^2]. L. about 2 letters.
[^3]. ,, 12 ,,
[^4]. ,, 26 ,,
[^5]. Space for 8 letters left blank.
[^6]. Space for 10 letters left blank.
[^
7.
 
]. ,, 8
 
,,
[^
8.
 
]. ,, 6
 
,,
[^
9]. L.
 
about 1 letter.
 
""