This page has been fully proofread once and needs a second look.

सप्तच्छदस्त बकचामर
(धूननोऽयं

जातो मरुद्धन) सित्तं वियदातपत्रम् ।

हारप्रसादिसरिदम्बुसरोजलीलः

कालोऽयमुद्भवति नन्दितराजहंसः ॥
 
इति । लब्ध्वेदं पादनिमित्तवृषभं चक्रमविरेपातट खननलग्झरक्तमृ ............ [^1]
रोपविषाणया सहेलमुद्गर्जन्तं सौराज्यारम्भहद्धर्ममिव जातिघवळनिर्यायवन्दिमङ्गळ-
गीति(रि ? मि)व विजयशंसिनी बगुमञ्जुळविहङ्गमविरुतिमाकर्णयन्तो गम्यूति -
मात्रमिव गत्वा समे सद्मे सारपति ....... [^2] णोदके पुष्पफलसमृद्धसौम्यवृक्षमालिनि
 
8
 
}}
 
1. L. about 15 letters
 
2.
 
5
 
3

वानप्रस्थानां सपत्नीकानां प्रतिश्रये त्रिफलपाणिभिः ....... [^3] लिकाकुसुमदाममिः
पूर्णकलशपाणिभिः पुरस्कृतप्रदीपैरैन्द्रीणामृचां माङ्गल्यानाञ्च साम्नां जैत्राणां च
यजुषां पुण्यानां चाथर्बणामुदीरयद्भिः घोषाद् द्विजातिभिः प्रतिगृहीत प्रवेशः प्रीत-
"}
 
3. Space for 6 letters left blank.
 
4. Space for 6 letters left blank.
 
5. L. ahont 4 letters
 
२१३
 
1000...
 
4
 
...
 
पेशलाभिस्तापसानां ......[^4] नामात्मनश्च सुहृदां विचित्राभिः कथाभिः विनोद्यमान-
स्तत्र तद्दिन मुबास देवोऽपि राजवाहनः । तस्मिंश्च वासरे सुमतिरि (द्ध ? त्थ)-
मास्मसुतौ प्रमतिदेवरक्षितावुपहरे समनुशशास- बत्सौ राजा नाम जम्भा-
रिमलेशजी बिताषिपमनुष्यधर्ममार्ताण्डरोहिणीश्वररोहिदश्वश्वसनानां विश्वजनीन-
जन्मा सधीचीनो मात्रासमूहः । तथा हि स्थाने वर्षति सीमानं रक्षति शासनी-
याननुशास्ति स्वानामीष्ट काले तपति तप्तानाहादयत्यपकं पावयति कर्मारम्भेषु
प्रेरयति । असत्यस्मिन् न स्मयंत धर्मो ......[^5] वेदा नारम्येरन् ईश्वरा नाराध्येरन्
 
...........
 
-----------------------------------------------------------------------------------------
[^1]. L. about 15 letters
[^2]. ,, 5 ,,
[^3]. Space for 6 letters left blank.
[^4]. Space for 6 letters left blank.
[^5]. L. ahont 4 letters