This page has been fully proofread once and needs a second look.

अवन्तिसुन्दरी ।
 
सप्तच्छदस्त बकचामर

(धूननोऽयं
 

 
जातो मरुद्धन) सित्तं वियदातपत्रम् ।
 

 
हारप्रसादिसरिदम्बुसरोजलीलः
 

 
कालोऽयमुद्भवति नन्दितराजहंसः ॥
 

 
इति । लब्ध्वेदं पादनिमित्तवृषभं चक्रमविरेपातट खननलग्झरक्तमृ

रोपविषाणया सहेलमुद्गर्जन्तं सौराज्यारम्भहद्धर्ममिव जातिघवळनिर्यायवन्दिमङ्गळ-

गीति(रि ? मि)व विजयशंसिनी बगुमञ्जुळविहङ्गमविरुतिमाकर्णयन्तो गम्यूति -

मात्रमिव गत्वा समे सद्मे सारपति ....... णोदके पुष्पफलसमृद्धसौम्यवृक्षमालिनि
 

 
8
 

 
}}
 

 
1. L. about 15 letters
 

 
2.
 

 
5
 

 
3
 

 
वानप्रस्थानां सपत्नीकानां प्रतिश्रये त्रिफलपाणिभिः लिकाकुसुमदाममिः

पूर्णकलशपाणिभिः पुरस्कृतप्रदीपैरैन्द्रीणामृचां माङ्गल्यानाञ्च साम्नां जैत्राणां च

यजुषां पुण्यानां चाथर्बणामुदीरयद्भिः घोषाद् द्विजातिभिः प्रतिगृहीत प्रवेशः प्रीत-

"}
 

 
3. Space for 6 letters left blank.
 

 
4. Space for 6 letters left blank.
 

 
5. L. ahont 4 letters
 

 
२१३
 

 
1000...
 

 
4
 
...
 

 
...
 
पेशलाभिस्तापसानां . नामात्मनश्च सुहृदां विचित्राभिः कथाभिः विनोद्यमान-

स्तत्र तद्दिन मुबास देवोऽपि राजवाहनः । तस्मिंश्च वासरे सुमतिरि (द्ध ? त्थ)-

मास्मसुतौ प्रमतिदेवरक्षितावुपहरे समनुशशास- बत्सौ राजा नाम जम्भा-

रिमलेशजी बिताषिपमनुष्यधर्ममार्ताण्डरोहिणीश्वररोहिदश्वश्वसनानां विश्वजनीन-

जन्मा सधीचीनो मात्रासमूहः । तथा हि स्थाने वर्षति सीमानं रक्षति शासनी-

याननुशास्ति स्वानामीष्ट काले तपति तप्तानाहादयत्यपकं पावयति कर्मारम्भेषु

प्रेरयति । असत्यस्मिन् न स्मयंत धर्मो ... वेदा नारम्येरन् ईश्वरा नाराध्येरन्
 
...........
 

 
...........