This page has been fully proofread once and needs a second look.

रागवासास्सह
 
सौरमेयी क्षीरेणानुभूयमानबहुलम नवगीत
 
देवं सवितारमभ्यर्च्य भगवन्तं भाषापातमितरराइच परिवसिस्या देवता जप्त्या
बहाने जप्याभिहुत मतिसमाहितेनाथर्षणोऽनुपद्रुताभिराज्याहुतिभि (!) ...... [^1] लाल-
मिव प्रदक्षिणावर्तित शिवाकलाप जटिलामं घृमोद्गारितयैव सूचितसुकृतपाकं
राज्यचिह्नसन्तर्पणायेब हयगजध्वजालपत्राकृतिं दर्शयन्तम विस्फुलिङ्गाजर्जर-
मनन्दात र्ण..... [^2] र्णं हिरण्यरेतसमतुलमक्तिः प्रदक्षिणीकृत्य शुक्लमाझ्स्याङ्ग
रागवासास्सह समान वेषैः सुहद्भिरिन्दुग मन्तिमसिद्ध भिवासुतसुरमि
व्
भि
सौरमेयीक्षीरेणानुभूयमानबहुलमनवगीत ...........[^3] प्
यज्जितमा वर्जितरसनेन्द्रिय-
मक्लिष्टशुद्धिकर्णकं पयोऽस्खण्ड पाण्डुसिकतझरूपं पररसम (न ! )भ्यवहृत्य पीतधूम-
बर्तिराचान्तो गृहीतवासताम्बूलोऽभिवन्द्य भगवन्तं यामदेवमन्यानपि तपोधना-
(ना) श्रमाधिदैवतान्यात्मनश्च गुरुजनमागामिसम्पत्सम्पादिनीराशिषः प्रतिगृहन
अप्रतिरथं जपद्भिर्देवरक्षितप्रमतिमित्रगुप्तादिभिः सवयोभिश्च मुनिपुत्रैः परीतः
पावयन्निवान्यदुर्नृपोपभोगपांसुला मिळां (भव ? इम)पतियातलीलाविलम्बिभिः
पादकमलन्यासैः स्निग्धगम्मीरपुण्याह (पो ? घो) षनिरिणो निजमन्दिरान्महेन्द्र-
द्वारेण उपद्वार निहितरत्नगर्भमिथुनकुम्भपूर्णा निर्जि ! र्ग)त्य जायमान सौमनस्यः
सौम्यां दिशमभिप्रातिष्ठत (!) ।
 
अथ प्रस्थितानां च तेषां दक्षिणतः कोऽपि ब्रह्मचारी ब्राह्मणकुमारः
कुमुदोत्पलकल्हारहारिणि हरिम्मणिभङ्गवर्णवारिणि सरसि सारसावतंसे
हंसपोताय स्वहस्तदत्तवन्य वर्धिताय शिखरस्तप्रपीडितेनानुष्ठमुखालपातिना
बिसक्षीरेणानुतीरविरूढचरपद्मपत्रपुटं तमापूरयन् त्रिभुव (न) वैशव्यशालिन्या
शरद्विमूत्या समावर्जमानदृष्टिरियं ( ?) वसन्ततिलक मुचेरुज्जहार -
 
-
 
----------------------------------------------------------------------------------------
[^
1:]. L. about 6 letters.

[^2.
 
]. ,, ,, ,,
[^
3.
 
2+
 
"1
 
]. ,, 3
 
19
 
11
 
,,