This page has been fully proofread once and needs a second look.

स्थिस्यत्वा प्रीतिस्निग्धेन चक्षुषा क्षाळयन्निव सिंहदमनस्याननं प्रण (य) कोपकालुण्ष्य-
माललाप देवो राजवाहनः । सखे ! मा स्म विदमन्यथा श्रुतं (रु? कु)तश्चिद
........ [^1] च चित्रां कथां कथयन्ति वृद्धा त्रिकायसहत ( ? ) पितामहेन मे
चण्डकृष्णः । तस्य सुनुरपर इव काल: कालदण्डनामा मालवेषु चण्ड-
वर्माणमाश्रित्य तदनुजानामे का दशानामुपचलमुग्रवर्माणमटवीमर्दनाय लब्ध्वाय-
निर्गमिन •.व ..... [^2] ति न हि बुभूषको द्विषोऽवजानते तच्चेदरिबलमुपनंस्यति उप-
नतयायुधस्पर्शतयानुगुरुपानामोकस्यै तातव्याघ्रदमनस्योपरिभवो भविष्यति(?)।
स्थितेषु चास्मास्वीहशेऽर्थे यदि वृद्धा व्याप्रियन्ते किमेमिर्लोहस्तम्भदीर्घ स्तम्बै-
(र्वाहु !) बाहुभिः बलिनो घन्वि (नेना! नो) Sप्र (म)त्ताः सत्त्ववन्तश्च न सन्त्येवान्य-
भूमौ प्रायशो मवादृशाः । त्वयि स्थितेनिश्शङ्कं शक्यते गन्तुम् । गतस्यापि
न मे सुहृद्रणभुजबज्रपञ्जरगतस्याशिवाशङ्क। तदप्रियेऽपि मद्वचस्यधिस्व
पुनस्त्वमेव मा ...... [^3] बां चानुनेष्यसीत्यनुत्तरं तमकरोत् । एवं तैस्तैः
प्राप्तकालैशलापैः पूर्वमर्थ प्रतिशय्य शर्वर्या सर्व एव शयनमन्वतिष्ठन्

अपरेछु(रन्धि ? रुन्मि)प्रति मत्तपीनचीरण्डिग ...... [^4] कलत्विषि न्नं च ..... [^5]
वालचामल विधि(!) ध्वा दुर्विलास मुषि कुमुदवनप्रभासद्रोहिणीर
दोस्थित मुक्त-
पङ्कजव्याकृतमुखपीत कोमलोष्मणि मौमौतयुकचक्रवाकपूक ...... [^6] षि भुवनभूषणे
पूषण पुरुषसिंह पुरोहितस्तम्बेर मरोहिणीविषाणको मार्जिताभिराज्यचिबिन्दु -
-
चन्द्रकिणीभिः
 
क्षौद्रवेशलाञ्छिताभिरद्भिरभ्युक्षित मौलि
 
र्य...... [^7] समुपस्थाय
 
-----------------------------------------------------------------------------------------
[^1]. Space for 5 letters left blank.
[^2]. ,, 5 ,,
[^3]. L. about 2 letters.
[^4].
[^5] Space for 4 letters left blank.
[^6]. I. about 6 letters.
[^7]. ,, ,,, ,,