This page has been fully proofread once and needs a second look.

गुरुमनस्य (?) । बस्य ममाप्रगश्वग्रहंसापनीतः तस्यापि के)ल दर्शनो-
त्सवश्वरतोऽस्म .......[^1] तया यथेतदेवमेनमम मिसन्मासि बसतोऽस्मान्
भगवत्पादारःघनसुखं ऋषिपुत्र कुशाम गोष्ठीविनोदितस्तातस्य च तम च पाद-
शुश्रूषा र सस्तातसुखा मात्यादीनां दिवानिशमुपदेशामृ ......... [^2] नाव्याप्रदमन मोरस-
कृदालोक(ले? ने) प्रीतिरिति कतिपय दिनदुर्लमायमानमपि नैतत्सर्वमुस्तुकयति ।
अस्मद्वियोगौत्सुकप्रतिक्रियार्थ चोपस्थित एवेष सिंहदमन इति ........... [^3]
मन्५न्त्र सपुत्रदारोऽध्यगच्छद् व्याप्रदमनः । सोऽब्रवीच । देवपादपङ्कजयुगळ-
मृने न मातरं पितरमन्यमन्यं वा बन्धुमपरं वा दैवतमनुजानाति जन्मनः
प्रभृतिसिंहदमनः रस्मेव च पादवनादनु महाजल वृति तिविसर्गनिष्कलङ्क
जग्धर इव घत्रलीमूतः सोसवनादिष्टेऽपि यत्र यत्र भवदीया पतीति
प. दपद्ममात्रे तत्र प्रथम सन्निहिता सिंहदमनमधुकरोपवारणीयो यदि तपो-
बनपरिगलनाय यदुक्तमत्येव कश्चित् कन्दमूल करवन न कण्ट के ...... [^4]
विनतिक(ति ?)मिप्यतीत्यनबसितवचन एव मर्तरि संरब्धेय किचिदम्यमत
बिन्ध्य सेना (?) । कच याम देवस्य दशकुलकुटुम्बपक्षपातित्वं क्व च ...... [^5]
तावयमनुग्राह्यपक्षं देवस्य दैवह........ [^6] केन जितमजान्यवृत्तिभिः पुष्करै-
रित्युदश्रुमुखी मातरमुबाच सिंहदमनः । किमम्ब रोदिषि ...... [^7] स्तमनुपतन्ति
चास्वामिनमर्थान चिन्ता विकृवा स्खलु तिर्यग्धर्माणि नो जातिरावृ ( ? ) ....... [^8]
भोरग्रगमनायेति क्षुभितेषु च तेषु लज्जास्पृष्ट इव किश्चित् क्षणं तूष्णीं
 
-----------------------------------------------------------------------------------------
[^1]. Space for 12 letters left blank.
[^2]. ,, 8 ,,
[^3]. ,, 3 ,,
[^4]. L. about 13 letters.
[^5]. L. about 20 letters.
[^6]. Space for 6 letters left blank.
[^7]. L. about 16 letters.
[^8]. Space for 7 letters lett blank.