This page has not been fully proofread.

अवन्तिसुन्दरी ।
 
२१९
 
उत्तानशयो यः कलप्रवाबीर्यो कृषावन्नाश्रमहरिणपोत काय आषाढी मोखलीर-
श्वेदानीं विदितवेदितव्यो वर्तसे सर्वावर्तस्थः सम एवासि खेहमपास्य निर्वि-
नेदानीमभिहतममृतमिवाभ्यवहार्य प्रयासे वा
 
प्रीणयिष्यति चिन्तयति सत्यप्येव श्रुत्वापि तथा तप्तवचोमिः प्रवास:
 
3
 
यस्याः स्फुटन्तं
 
वेकस्य स्त्री हृदयस्य
 
2
 
...
 
प्रवास मिवासुभिस्त्वमग्रजविरहमविषयं विषह्यदत्त
 
पुटपाकमिव शोकशापवत्यकस्मा दङ्ग
 
तो त्वया
 
च त्वत्सुहृद्भिश्च
 
5
 
6
 
परस्परसुख बलात्कार कृष्टपीतौ तदनुवृत्तद्रावितहृदयानापकारपयोधरा दृश्यपि
सानमभ्युदनुजाने पुनदर्शनाश बलानां चासूनां न कथञ्चन
स्खण्डनीया मनोरथा इतिपर्यश्रुणा मुखेन पादयोः पतिष
 
मातर-
8
 
स्तोयव
 
1
 
9
 
.....
 
********
 
मतिसमग्रं गृहीतहस्तद्वयो यन्त्रित इव किञ्चिदं
 
…………....
 
ब्याजहार (?) । किं फलमम्ब ! वैकत्र्यमेष धर्मः प्राकृतप्रकादानां यदेवंविधेषु
वैधुर्यमाया खलु धैर्यमेवावकाशेऽपि शोकस्याश्रयति, स्मर पृथा सा प्रस्थितेष्वपि
 
7
 
....
 
........
 
बन
 
योदश समाः समाधिमास्थायास्थितारातिनगराय, अढमत्रा-
प्य (त्र्य ?) पायशङ्कया वयस्यवर्गपरिवृतस्य हि मम सेयमुद्यान विहारवर्णपुष्पोद्भवा-
10
 
कथयतामवो
 
11
 
*
 
नाम पितरो मातरश्च कियति कियति स्ववर्तवमा
मुहुरस्याभिरागमितास्तदमे सर्वकृतानामद्विष्या भव पत्नीरपारावचरापारपातिनो
 
...
 
1. Space for 12 letters left blank 7, Space for 8 letters left blank,
2. L. about 2 letters.
8. L about 4 letters.
 
3. Space for 12 letters left blank. 9. Space for 14 letters left blank.
4. L. about 4 letters.
L. about 2 letters.
 
10.
 
5, Space for 12 letters left blank• 11. Space for 8 letters left blank.
6.L• about 4 letters.