This page has been fully proofread once and needs a second look.

जम्मतुः । तनयाभ्युदम चिन्तया मोदमानौ मुहुर्बिरहोस्कण्ठया दूबमानौ मुहुः
 
प्रयाणमळानि सम्पादयन्तो मुहु मन्वय मुहुप्तेषामाज-
नुबेष्टितानामनुस्मृत्यरुदन्तौ मुहुरप्रमादं शिक्षयन्तौ मुहुर्देवताभ्यः
 
क्षेममाशंसमानौ मुहुर्वर्शनागतानामृषीणा
 
व्याघ्रदमनो
 
4
 
...
 
1
 
********
 
S
 
3
 
3
 
दिवसशेषमनयताम् ।
 
तृपुत्रदारस्तं वृतान्तमुपलभ्य स्खेहद्रावितात्मा यत्न-
.....
 
......
 
निरुद्धबाप्पगद्गवकण्ठनिष्ठ चूतैस्तै रुपस्तम्भन वो अथ चक्रवर्तितेजोग्र-
निकरनिकषाव बद्धरोहिपूर जेतस्विक चक्रवाळेतृ समागमोन्मुखीनां दिग्वधूनामा-
स्मसंस्कारधूप इव धूमरितनभसि जायमाने नदीयमसि स्मयमाने चूडामणि-
चामरिकायामकरिणीमिव या मिनीमुपस्थायपयत्याहरन्तसमये यत्ननितयथोचित -
नियतः क्षामः क्षामखेमा कौमकोमळमाप्रमाणागण पुळिनमध्यासीनं स्थगणेन
नरपति परिवारयाञ्चक्रे (?) । चिरञ्च शिश्चिद ध्याय (त्रिवर्तिनितीव निर्नि)-
मिषनयना स्थित्वा मुक्तदीर्धनिश्वासा पुत्रमाललाप । तात ! जनयित्रीभिः सर्वदेव
सुनुशोचतीयां विशेषतः प्रवसन्त इत्यस्यां लोक स्थित्या मुदिद्दिक्षणशक्ष्यस्येव
निपुः विवक्षितविचित्रक्षणमस्य मे हृदयं किं वा परेणोपदेश्यं दृश्यते
एष यमश्वोद्यते मान्यो मित्रवर्ग इति उपदिष्टे पिण्ड कमस्तवात्ममानो न
सुहृद्विहिरणीयमिति निसर्गत एव सुखानबदारुयो किं मया भुवनभूतये
भवन्तस्सचरन्ति (!) । स चेन्नियोगतः किमुत बज्राचलकदर्शनोचित स्थैर्य सम्भार
भाजने में द्विरुपदश्रुबिन्दुसन्तानसमितान्तपक्षमा शुष्यत्क
 
-
 
-
----------------------------------------------------------------------------------------
1. L. about 10 letters.
 
2. Space for 6 letters left blank, 5. L about 20 letters.
 
3. L about 18 lelters
 

 
4. Space for 6 letters left blank"
 
6, Space for 13 letters left blank