This page has been fully proofread once and needs a second look.

ह्वालोचनस्या ......... [^1] स्सह स्वान्येषाञ्च नागराजदनुजनाथरजनि चरेश्वराणां
पुराणि पूर्णानि चन्द्रमुखीन मुद्धरत्नधामानि नृतगीत नित्यरम्याण धत्ते ......... [^2]
पर्यपि (यो ! ज्यो) तिर्मयालोकः सर्वतश्च बहिरम्बुवलयं दशगुणमवनिमण्ड......... [^3]
भूतानि महान्ति पूर्वपूर्वमावृत्य भुवनं धैर्यमापादयन्ति । परमनादिमध्य-
निघनमपरिमाणमव्यक्तवियति भुवनकोशे यास्ता लोकपुर्योदय प्रध्यमं मेरो-
रेवोपरि तदालोक(!) ........ [^4] भवतो देवब्राह्मणानुप्रदादाज्ञाविधेयं भविष्यति ।
वैष्णवानां हि (चेत? तेज) सामुदित इव कश्चिदंशस्त्रदात्मना स्थितः, सर्व एगो
सर्वमुनि अरमहिता भवन्तं परिभवदु द्विमासमात्रं सोढव्या द्वीप-
सार्वद्वारिक नक्षत्रं सर्वदिग्विजिगीषासंवादि श्रावणस्य तत्रानुकूलवर्तेनैव प्रायासि
पृथुरिव पृथ्वीं स्वीकर्तुमित्येतावदभिधाय विरमति स्म(?) ।
 
स तथा मुनिगुरुप्रकाशितोऽतिशक्रश्चक्रवर्तीमभिमा सर्वलेपा ....... [^5]
वसनग्रहणमिव कन्धरोद्धरणमादावङ्गेष्वक्रान्तकर्णश्रवणतामकरोत्, आत्मजप्रभाव-
श्रवणसुमती कृतार्थमात्मानं मेने ( ? ) । देवोऽपि कालवर्षमिव शङ्करः सरस्वती
प्रतिजग्राह । भगवांश्च वामदेवो ....... [^6] सपु ........... [^7] वर्ग्यं विनय-
निभृतमनुगच्छन्तं विसृज्य राजानं निजं तपोवनं जगाम । दम्पती चाश्रमं
 
-----------------------------------------------------------------------------------------
[^1]. Space for 8 letters left blank.
[^2]. L. about 3 letters.
[^3]. Space for 12 letters left blank,.
[^4]. ,, 12 ,,
[^5
]. Space for 7 letters left blank.
[^6]. ,, 3 ,,
[^7]. ,, 6 ,,