This page has not been fully proofread.

1
 
ह्वालोचनस्या
 
पुराणि पूर्णानि चन्द्रमुखीन मुद्धरत्नधामानि नृतगीत नित्यरम्याण धत्ते
 
......
 
अवन्तिसुन्दरौ ।
 
4
 
पर्यपि (यो ! ज्यो) तिर्मयालोकः सर्वतश्च बहिरम्बुवलयं दशगुणमवनिमण्ड....
भूतानि महान्ति पूर्वपूर्वमावृत्य भुवनं धैर्यमापादयन्ति । परमनादिमध्य-
निघनमपरिमाणमव्यक्तवियति भुवनकोशे यास्ता लोकपुर्योदय प्रध्यमं मेरो-
""
 
स्सह स्वान्येषाञ्च नागराजदनुजनाथरजनि चरेश्वराणां
 
2
 
28
 
रेवोपरि तदालोक(!) भवतो देवब्राह्मणानुप्रदादाज्ञाविधेयं भविष्यति ।
वैष्णवानां हि (चेत? तेज) सामुदित इव कश्चिदंशस्त्रदात्मना स्थितः, सर्व एगो
सर्वमुनि अरमहिता भवन्तं परिभवदु द्विमासमात्रं सोढव्या द्वीप-
सार्वद्वारिक नक्षत्रं सर्वदिग्विजिगीषासंवादि श्रावणस्य तत्रानुकूलवर्तेनैव प्रायासि
पृथुरिव पृथ्वीं स्वीकर्तुमित्येतावदभिधाय विरमति स्म(?) ।
 
.......
 
1. Space for 8 letters left blank.
 
2. L. about 3 letters.
 
3. Space for 12 letters left blank,
 
4.
 
12
 
स तथा मुनिगुरुप्रकाशितोऽतिशक्रश्चक्रवर्तीमभिमा सर्वलेपा
वसनग्रहणमिव कन्धरोद्धरणमादावङ्गेष्वक्रान्तकर्णश्रवणतामकरोत्, आत्मजप्रभाव-
श्रवणसुमती कृतार्थमात्मानं मेने ( ? ) । देवोऽपि कालवर्षमिव शङ्करः सरस्वती
 
G
 
7
 
प्रतिजग्राह । भगवांश्च वामदेवो
 
सपु
 
वर्ग्यं विनय-
निभृतमनुगच्छन्तं विसृज्य राजानं निजं तपोवनं जगाम । दम्पती चाश्रमं
 
"1
 
7.
 
२१७
 
"9
 
"
 
.
 
6
 
·
 
5. Space for 7 letters left blank•
 
6.
 
3
 
3
 
""
 
5
 
}"