This page has been fully proofread once and needs a second look.

स देवो राजहंसः सह देव्या बसुमत्या पितृभ्योब्ध सुश्रुतसुमन्त्राभ्यां
मातृभ्याय (!) ........ [^1] ना विश्रुतमन्त्रगुप्ताभ्यामन्यैश्च मन्त्रिदारकैस्समं समवर्धत ।
उपनीतश्चापि हि विनीतो विद्यासु षोडशस्वषेर्वाल्मीकिसमस्य वामदेव-
मातृभ्याय (!)

स्मादेशाद्विजगप्रयात .......[^2] न्देर्यापमान स्यानु महाया सुरबिय (र) मनुक्तैवावतीर्णे
देवे दुर ( रा ! बो) धतया निर्गत पथान मितस्तमन्विच्छ ...... [^3] मित देहान्मृत्यु-
3
 
4

मुखप्रविष्टं निष्कान्तयोः पित्रोर्वामप
 
......... [^4] द्वाग्रही मेष चार्थः पितुरा.
-
र्द्रार्द्रयान्तःकरणप्रवृत्त्या मातुश्च मे प्रेमप्रसुताभ्यां पयोधराभ्यां पूर्व मेवावेदितः ।

पुनरुक्तं तु मया कृतश्बाधिकमचेष्टाः मलापाश्चानन्त्यान्त्यलक्षणा उपलक्षयितुं
वयन्तु मातुरावसथं गताव
 
8
 
न शक्याः तदलमतिप्रपञ्चेनामुना (?) ।
 
वयन्तु मातुरावसथं गताव ......... [^5]
हरत्यवाहयामः परस्मिन्न ....... [^
6
 
] तम्य निर्धि जनस्योपयोगमन्ववेत्य

सङ्गृहीतकतिपय पुरुषस्तेषां पापशोधनाय षोडशहस्त ......... [^7] तानां नगराणि

......
 
}}
 
हरत्यवाहयामः परस्मिन्न
 
सङ्गृहीतकतिपय पुरुषस्तेषां
 
नानार(ल)मयानि घारधार.......[^8] सरिसुवर्णपर्वणां सुरारीणामुत्क्रोशस्य निशाचरस्य

ति ।
 
शक्रसस्वस्य सरसा नन्दिवर्धनस्य वासुकेर्वसतिमणिमयमत्र ........... [^9] ति ।
सप्तमं तु पाताळनाम हेममयं मायावामनत्रिपदिना ( न ? ) इष्टापदा ( त ? न) स्य
दानवेन्द्रवृन्दारकस्य बर्वैरोचनस्य मुचुकुन्दस्येन्द्रनिर्विशेषस्य च विषघरेन्द्रस्य
इन्द्रनीलाम्बरस्येन्दुमण्डल पाण्डरस्य
 
....
 
9
 
.
 
............. [^10] लस्यार्चिमालिनो द्विसहस्रजि
 
-----------------------------------------------------------------------------------------
[^1]. Space for 10 letters left blank 6.
[^2]. ,, 8 ,,
[^3]. L. about 2 letters.
[^4]
. Space for 180 letters left blank
 
2.
 
8
 
7
.
[^5]
. L about 56 letters.

2
[^6]. Space for 1
 
3
8 letters left blank.
[^7]
. L. about 25 letters.

4
[^8]. Space for 104 letters left blank .
[^
9]. L about 10 letters
 
5. L about 6 letters
 
10.
 
5
 
8. Space for 14 letters left blank
 
.