This page has been fully proofread once and needs a second look.

भीमाभिभूतभारद्वाजप्रेषितैषीकास्त्र प्रस्तममध्यो सरेयस्याः (१) प्रत्याहृतं द्वारि दामो-
वरेण । (वृत ? पितृ) शापहतश्च नाचिकेताः प्रेतनगरमेत्य प्रत्याजगाम । जाम-
दग्भ्यश्च रामः ( कपि ! कुपित) गुरुनियोगानुवृत्तकृतशिर सं तत्प्रसादात् प्रत्यजीवयत्
सवित्रीम् । सावित्री च पातिव्रत्यात् पतिं पस्यु: परे (वना ! तानां ) हस्तादा-
चकर्ष (त!) । राघबश्च शूद्रशमिशम्बुकोपायनेन लेभे धर्मराजा (द्) द्विजाति-
दारकं, भीरथ्यश्च गान्धारराजो नग्नबलयोमं विजित्य प्राप्तो नग्नजत्वम् (!) ।
चित्रविमकमूर्तिः ........................[^1] तानामपि न ..................[^2] मुक्ता नत्वबला
सुकुमारान्तर्वर्ती च भूत्वा समुत्तीर्ण महार्णवा सर्वावस्थास्वप्यायुष्मताममृत्यु-
दशने त्वमेवासि प्रमाणम्, अतोऽन्तरेण ......... [^3] सतीमृते समाश्वासहेतोः
यदपि राज्ञो राजहंसस्य लेशतोऽप्यनुपलब्धिर्नामाभावरूथं सोऽध्यप्रहतो
मरणमार्गः(?) । तथा च तस्या देव्या ........ [^4] चेतराणि चाननं पुरः
परा हि सञ्चरति तदवलम्ब्यते धैर्य क्वापि तापसाश्रमे तत्कालपक्षं कर्म-
फलमशरपाना निमील्य लोचने ...... [^5] तः समीपे काश्चिदेनां कथश्चिदेव
ज्ञातीय द्विसृष्टः (?) स विद्यार्थी यथेप्सितां दिशमयासीत् । इयञ्च जटिनी
वल्कलिनी व्रतपरा च जरतपस्विनी परिचरन्ती गणनायकं प्रक्ष ........ [^6]
ता कुक्षिमाशुशुक्षणे: क्षणेनानेन रक्षितवं देवेनेति ब्रुवत्यैव सा रजक्यरोदीत् ।
स स्विदमाकर्ण्य सन्तता शोच ( न्व? )ती बन्धूंश्च निश्चित्य मया हर्षगद्ग-
.......... [^7] योन्माणामहीसुरकुचाश्च सोऽतिमात्रं सुमेधाय कृपया बाता-
बादिमामस्ति (१) ।
 
-----------------------------------------------------------------------------------------
[^1]. Space for 20 letters left blank.
[^2]. L about 10 letters.
[^3]. Space for 24 letters left blank.
[^4]. ,, 24 ,,
[^5]. Space for 18 letters left blank.
[^6]. ,, 10 ,,
[^7]. ,, 10 ,,