This page has been fully proofread once and needs a second look.

तृती गं
 
प्रगलप्रभृतीनां ......... [^1] मीश्वराणां श्रीमद्भिः शोभते पुरीभिः । तृतीयं
त्रितलं नाम रक्त ( बृ ! मृ)त्तिकं त्रिशिरःशिंशुमारताराक्षमहादानुहादा (लि : मि)-
********
 
मुखादीनां दैत्येन्द्राणां व्यवनस्वरबिराध कुम्भिकोरकामुलानां च ......... [^2]
हामणिदचपाण्डर कपिलबिश।विभाणां (!) च दर्शनभवसमृद्ध
पौरवृन्दैरुषोतते ।
चतुर्थ नभस्तितकं नाम पीतमृतिकं कालनेमिगजकर्णकुलराणां सुरद्विषा-
मेक एष सुकुमालिमुझ म्नाञ्च नक्कञ्चराणां चतुर्दशसहस्त्र विहग विशेषाणां
र्तुश्च काश्यपस्य मरीचि (द ? त) पःप्रमावसम्भृतस्येन्दुम
 
...... [^4] णाद्भुतानुभावलब्ध-
महेन्द्रसख्यस्य यज्ञमगपुरुषवाहन
 
...... [^5] मयस्य भगवतो वैनतेयस्य

विभावनीति नगरमुदारशोभमाभरणानि बेदमद्भिः (?)। पञ्चमं वितलं
नाम शक्तिरिमं विरोचनादीनां दानवानां महामेषद्विजिह्ववियुषानां ब
.... [^6]
लकृतः[^7] स राजकेसरी । मन्त्रिणश्च महिष्या सह विन्ध्यं वनं विन्ध्य-
वासिनी बरिवरयामै गतास्तमानया दुष्प्रवृत्या तत्रैव तनुं त्यक्तबन्त
इति । सा चेयं प्रत्यावृत्त प्राणसंशया भूयोऽपि तेनैव प्रत्याश्वस्यत
साध्वी। दुरवबोचा ........ [^8] दवगतिरप्रमेयाः प्रभावमार्गाः । तथा
साध्वी
 
। दुरवबोचा
 
?

हि - (रपो ! कचो) नामामरगुरुतः दसु (?) सम्पीच्या सुरे: (सरास्सणितः !
रहसि निहतः) पाटितोऽपि भगवतो भार्गवेण स्वोदरा (मे ! वे) बोदभाव्यत ।
 

-----------------------------------------------------------------------------------------
[^1]. L. about 4 letters.
[^2]. ,, 6 ,,
[^3]. ,, 4 ,,
[^4]. Space for 3 letters left blank.
[^5]. L. about 3 letters.
[^6]. Space for 5 letters left blank.
[^7]. From this up to the 15th line on page 216 the portion seems to
be extraneous and a few lines are missing.
[^8]. Space for 3 letters left blank.