This page has been fully proofread once and needs a second look.

अवन्तिसुन्दरी ।
 

 
शिवा, पवित्रा वि (तृष्णा च, चन्द्रा हादिनी, विद्युञ्चन्द्रका विभावरी
( दण्ड वृ ! पुण्डा ट) तिर्मद्दतीति
 

 
क्रौञ्चद्वीपे को (श्चेण ? श्चो) बामनोऽन्धकारो देवा (वृ) तिर्दे (बेन्द्रो ? बनो)
गोबिन्दः पुण्डरीक इति सप्त वर्षपर्वताः । द्विविदः पावक इति गोविन्दवामना-
बाहुः । सप्तैव च वर्षाणि कुशलो मनोनुग उष्णः पाव (र? न) कोऽन्ध (का)रको
मुनिदेशो दुन्दुभिस्वर इति । ( द्वा ? ता) बत्य एव नद्यः । गौरी कुमुद्वती सन्ध्या
रात्रिः ख्याति: पुण्डरीका मनोजवेति गङ्गाभेदाः ।
 
शक्मलिद्वीपे तु सु (र? ) मनाः
स्त्रयो वर्षपर्वताः । वर्षाणि कुशलाः
 
पितोपुत्रानीत (?) इति परिमण्डला-
पापरकमन्धकारक मिति त्रीण्येव ।
 
गोमेदद्वीपे सुरकुमुदावञ्जनशात
कुम्भ (योः ? मयौ) पूर्वपश्चिमो वर्ष-
पर्वतः(?) । वर्षे च द्वे । वर्षपर्वतपरिमण्डलो मानसोत्तरं तस्मिंश्च रत्नगिरौ
पूर्वदक्षिणापरोत्तरेषु दिङ्नागेषु इन्द्रयमवरुणसोमनगराण्यमरावती संयमनी
सु(खा ? पा) विभावरीति पर्वतद्वीपानामस्स्युत्सवः पारे स्वादुपारिपरिमण्डलो
भूतिकमबभृतः सालोकनिरालोको लोकालोक इत्ययुत विस्तारोश्छ्राय-
श्चक्रव।ळगिरिः(?) । अधश्च प्र... लं नाम कृष्णभे मन्नमुचिमगा
नारदशरभशङ्कुकर्णकबन्धकिष्किन्धादिभीमलद्त्तश्वापदादीनां दानवेन्द्राणां
 
1
 
2.

 
कालयकलशजयादीनां च नागराजानां भूतिमद्भिः परस्सहस्रैरध्वा
 
तीयमतलं नाम पाण्डुभौमजम्भमहाजाम्भ शग्रीव सुवशखजगोमुख-
प्रमुखाणामसुरेन्द्राणां नीलमेघकथनानां च रक्षोधिपानां तक्षकास्वतरकं
 
****
 
....
 
3
 
....
 
-----------------------------------------------------------------------------------------
[^
1]. L. about 2 letters.

3. L. about 3 letters.
 
[^2]. Space for 4 letters left blank .
[^3]. L. about 3 letters.
[^
4]. Space for 3 letters left blank