This page has been fully proofread once and needs a second look.

ञ्जनतटान्चकारितत्रिभभूतो ब्रह्मापेतपरिग्रह ब्रह्मराक्षसीकुचक्षोमलुखितमानसो....... [^14]
मस्तु पशुपतिपादानां पद्ममुद्राभूषितपृषदुत्सङ्गः सङ्गीतर साविसङ्ग-
भ्रान्तभूतवाद्यार्पित शीत शैलोद सरस्ना.......[^15] कुलकुलो मुलबानुत्तरा
वीरारामरा जिषु
 
क्षीरामिक्षयो
-
परः पुनरुपरिवसद ( व ! )संख्येनागस्त्यच रिक्षयज्ञापेतब्रह्मराक्षसकुलकुडुं ..... [^16]
(बि)न्दुसरो हिरण्यशृङ्गः(?) । तत्र सा तपसा कृशभिन्नभगीरथानुक्रोशमन्दकुल-
बीमौलिरुद्धमुक्ता व्योमापगा पावनी ......[^17]र्बिवक्षुरिति दक्षिणन्तु भगीरथानु-
ग्राहिणी भागीरथीत्येकचैव भेदभिन्नविन्ध्या विवेश हिमवतः परमसमरबिल-
म्बिजं ..... [^18] रिकळत्रयोर्वनस्पतिज्योतिष्मत्योः प्रत्यादिष्टनन्दद्युतिषु
तीरारामराजिषु राजीवरजोतिमार (भार? ) मन्दचक्रवाकच......[^19] रक्षन्ति
क्षीरामिक्षयो यदुपभोगरागेणामृतपरिभाविनः पुनरवतरन्ति मानवेषु
देवगणाः(!) । नवानङ्गदेहाभि !.......[^20]पवासुकितक्ष(क)प्रधानविषधराधिवासो
विष्णुपसरस्यन्दी (?) गन्धर्बीणां बालाम्बु .......[^21] हानस्ति क्रोशमात्रवृत-
फलबन्धबन्धुरो जम्बूवृक्षः सुदर्शनो नाम । उतैः पृथुरत्नशिल .......[^22]
णात्मसन्तरर्थ्यविच्छेदायैव भावयति । यत्र च वृत्रारिगोप (यु ! पु)ञ्जद्युते-
र्जाम्बूनदस्य जन्म या ........[^23] तपत्रेणेव मेरुणान्तरि (त)त्वादन्तरिक्षतलस्य
तथापित्रमानवा कामवधूतमणि .......[^24] त्रान्धकारदिडक्षाकौतु (क) मद्यापि नोप-
रतमेति प्रसिद्ध एव मेरुपारः सपरि ....... [^25] भूतिभूमिदेवा हविर्भिरध्वरेषु
सिद्धब्रह्मर्षिबन्धयोगासनपवित्रवयवैडू .......[^26] न्दर्यामिष्यन्दमिव दर्शयन्ति
रम्यकेतुरोहिमणमधूपभोगमावितरतिप्रपञ्चप ..... [^27] हारसद्योत्सा मृतकान्ते
...... [^28] .........