This page has been fully proofread once and needs a second look.

कारिमध्यास्ते शैलं कालम् । अस्मिनन्तरे सह सुहृद्भि........ [^1]

दस्तिच्छेत्तव्यं भवतः । तद्यथा जम्बूशाककुशक्रौञ्चशल्म लिगोमेदपुष्करो-
चवाबा (?) योजनलक्षायुचरोत्तर द्विगुणवृद्धया ..... [^2] तरमकृष्ट युग-
माहात्म्याः पूर्व पूर्वमावृत्य चक्रवदवस्थिताः सप्तैते द्वीपाः । तस्यास्य
जम्बूद्वीपसद्विसहमबिस्तारो...... [^3]न्त षडर्षपर्वताः । तत्र च विचित्रकूटोऽपि
नित्यमध्यस्थः सदूरसारम्भोऽपि सदाकृतिरथ्योऽपि वाचतुर अशोमी बहुम-
.........[^4] रशीतिसहस्रयोजनोच्छ्रायः षोडशसहसाबनाहः सौवणी नीलकण्ठ-
हेलाताण्डव नवंशरावयाहरु .......[^5] स्तारावगाहातु]शिसं सहस्राण्यानी-
(स! ङ) निषभमायतो गन्घ(माद)नस्तथैव नमोस्बद्री पूर्वे शैलो माल्यवा.....[^6]
रिकिंपुरुन्महरतानि तावन्त एव नीलश्वेतशृङ्गशाणवमद्राश्वा मध्ये तु हिरण्यगर्भ
...........[^7]वेवानि वर्षाणि बसना सन्तानकेनापि कृष्णधन्वःसन्निभे महा-
कलत्र इव तदक्षिणो ..........[^8] लिनश्चक्रवर्तिसहवस्य भारतवर्षस्येन्द्रवरुण-
सोमगन्धर्वनागद्वीपास्त ........[^9] माकुमारि चास्य द्वीपस्य योजनसहस्रा
नवसहस्रमेव पुनरेव तु ........ [^10] कुञ्जभूमयः कुलपर्वता(?) । वर्षपर्वतस्य तु
हि(म)वतः पृष्ठस्ये..........[^11] शोपशमित इव चन्द्रश्चन्द्रप्रभो नामाच्छो-
दसरः शरद च्छोदकरत्नरोधो ..........[^12] र: पूर्वदक्षिणस्तु माणिचरधर्म-
गोष्ठ्याकृष्टयक्षविस्मृतविशोकारण्य सङ्केत कुपितकामि..........[^13] साबसेकरूढा-
 
-----------------------------------------------------------------------------------------
[^1] to [^40]. These lacone have been caused as a result of
the helves of two folios missing.