This page has been fully proofread once and needs a second look.

अवन्तिसुन्दरी ।
 
शेर्शनैस्त्रि भिर्दीप्तरूपश्चक्षुर्मिभिरिषैवैति शोमाभामीश्वरस्य विग्रहः (?) । बाहुषाड्गुण्यविहारशीलस्य

च विजिगीषोः (पी ! क्री) डोपकरणमेते मित्रामित्रमध्यमोदासीन लक्षणान्विताः सर्व

एव राजानः । तव तु पित्रानेन कृतविद्येन वृद्धदर्शिना वश्येन्द्रियेण

शुद्धामात्यमन्त्रिपुरोहित सखेनाष्टादशतीर्थसमप्रयुक्तोपसर्पेण सपुरप्रकृतिमण्डलां-
ला-
वर्जनपरेण मन्त्रज्ञान संवरणोपायपटुना त्रिविदूत
प्रयोगाधिकरणवे दिना

नित्योत्थानशीलेन सर्वापायद्वाररोधिना स (प्त र्व)विधकर्मानुष्ठान पण्डितेन शक्ति-

शोचानुरूपे ( ? )युक्तसर्वाध्यक्षेण लवमप्यादेयमनुत्सृजता लक्ष (र ? म ) ध्यनादेयम-

नादित्समानेन व्यवहार प्रत्यवेक्षिणा यथाहै दण्डय ( था ! ता) संवृत्तिना चित्रो

य (१) प्रत्युद्धृतराष्ट्रदुर्गराजराज्यकण्टकेन मण्डलविभागयोगिना पाडुषाड्गुण्योप-

योगरसिकेन
सर्वव्यसनवर्गनिर्धारणक्षमेण यात्रा ङ्गविनिक्षय
विचक्षणेन

साङ्ग्रामिकविधिविशारदेन समुच्चय विकल्पयोजितोपायवर्गेण बलीयसा पछियसा-

सत्प्रकारलभ्यदुर्गेण(?) सर्वद्रव्यसंयोगशक्ति कौशलाद्भुतचरिते (नात्थ ? न) त्रिवर्ग-

सेविना भुक्तमिदं (चि ? चा) द्वितीयातपत्रमत्यायतं भरतेनेव भारतं वर्षम् । इत्थं-

प्रायवृत्त एव भूयसामर्षणप्रकृत्या संत्वरितस्त्ववन्तिपुर्यामैक्ष्वाको मानसार

इत्यमोघनामा नरपतिरमुष्य हेतोरामर्दकेन भगवता .... [^1]क्षिप्य ततः क्षीणः

क्षितेः क्षितिरक्षताभिमानः (१) पुनरसावनवगीतवीरव्रतो जितस्स देवेन तेनाहं

जित इति सोन्यस्तशस्त्र(मैश्वर्य ? इचैश्वर्ये) पुत्रं दर्पसारमभिषिच्य....
...[^2]
रवन्तिसुन्दर्या योग्यवरप्रतिपादनोन्मुखः तदसम्भवादनल्पोद्वेगमद्याप्य-
योगरसिकेन
 
1
 
I
 
4
 
3
 

सत्याशार सोऽपि दर्पसारो दर्षात् परिमौमान् भावेन ..........[^3] ण्डशीले

स्याले चण्डवर्मणि निघायाधिपत्य (मत्यो ना?) मत्युप्रेण समाधिना समाराधयन्नन्ध-
27
 

 
-----------------------------------------------------------------------------------------
[^
1]. L. about 2 letters
[^2]. ,, 14 ,,
[^
3]. The text seems to be defective here
.
[^
4]. L. about 22 letters
 
2.
 
14
 
99
 
१०९
 
.....
 
"}
 
.