This page has not been fully proofread.

अवन्तिसुन्दरी ।
 
कशेनैस्त्रि भितरूपश्चक्षुर्मिरिषैति शोमामीश्वरस्य विग्रहः (?) । बाहुण्यविहारशीलस्य
च विजिगीषोः (पी ! क्री) डोपकरणमेते मित्रामित्रमध्यमोदासीन लक्षणान्विताः सर्व
एव राजानः । तव तु पित्रानेन कृतविद्येन वृद्धदर्शिना वश्येन्द्रियेण
शुद्धामात्यमन्त्रिपुरोहित सखेनाष्टादशतीर्थसमप्रयुक्तोपसर्पेण सपुरप्रकृतिमण्डलां-
वर्जनपरेण मन्त्रज्ञान संवरणोपायपटुना त्रिविषदूत
प्रयोगाधिकरणवे दिना
नित्योत्थानशीलेन सर्वापायद्वाररोधिना स (प्त र्व)विधकर्मानुष्ठान पण्डितेन शक्ति-
शोचानुरूपे ( ? )युक्तसर्वाध्यक्षेण लवमप्यादेयमनुत्सृजता लक्ष (र ? म ) ध्यनादेयम-
नादित्समानेन व्यवहार प्रत्यवेक्षिणा यथाहै दण्डय ( था ! ता) संवृत्तिना चित्रो
य (१) प्रत्युद्धृतराष्ट्रदुर्गराजराज्यकण्टकेन मण्डलविभागयोगिना पाडुण्योप-
सर्वव्यसनवर्गनिर्धारणक्षमेण यात्रा विनिक्षय
विचक्षणेन
साङ्ग्रामिकविधिविशारदेन समुच्चय विकल्पयोजितोपायवर्गेण बलीयसा पछियसा-
सत्प्रकारलभ्यदुर्गेण(?) सर्वद्रव्यसंयोगशक्ति कौशलाद्भुतचरिते (नात्थ ? न) त्रिवर्ग-
सेविना भुक्तमिदं (चि ? चा) द्वितीयातपत्रमत्यायतं भरतेनेव भारतं वर्षम् । इत्थं-
प्रायवृत्त एव भूयसामर्षणप्रकृत्या संत्वरितस्त्ववन्तिपुर्यामैक्ष्वाको मानसार
इत्यमोघनामा नरपतिरमुष्य हेतोरामर्दकेन भगवता .... क्षिप्य ततः क्षीणः
क्षितेः क्षितिरक्षताभिमानः (१) पुनरसावनवगीतवीरव्रतो जितस्स देवेन तेनाहं
जित इति सोन्यस्तशस्त्र(मैश्वर्य ? इचैश्वर्ये) पुत्रं दर्पसारमभिषिच्य....
रवन्तिसुन्दर्या योग्यवरप्रतिपादनोन्मुखः तदसम्भवादनल्पोद्वेगमद्याप्य-
योगरसिकेन
 
1
 
I
 
4
 
3
 
सत्याशार सोऽपि दर्पसारो दर्षात् परिमौमान् भावेन ण्डशीले
स्याले चण्डवर्मणि निघायाधिपत्य (मत्यो ना?) मत्युप्रेण समाधिना समाराधयन्नन्ध-
27
 
1. L about 2 letters 3. The text seems to be defective here
4. L. about 22 letters •
 
2.
 
14
 
99
 
१०९
 
.....
 
"}