This page has been fully proofread once and needs a second look.

1
 
पाति .......[^1] कस्यास्त्रिभुवनोपभोगेन विन (1) सा
स्वयं पर्यवस्म तदिदमा-
मगमत्वयीन विष (य) ग्रामं शोषयन्ति ब्रह्मर्षयः (१) ।
 
राजर्षयस्यात्मवन्तो जित्वा
जगती दत्त्वा धनानि युक्त्या बोपयुज्य भो (गा) निष्टा निजमूरिदक्षिणैर्महा-
त इमे मन्त्रप्रभृतयः
 

कतुभिरानन्त्याय पुनरसङ्गस्त्य क्तव (न्त्यः ? न्तः) ।
त इमे मन्त्रप्रभृतयः
त्वञ्चापि त्रिभुवनस्य वनषण्डस्येव गन्धकुञ्च (र ? रः) प्रतिमोक्ता प्राक्तनानां

तु कर्मणां बुवाणामिव फलानि नान्तरेण कालं पच्य (ते ! ते) च(१) ।

शोकयात्रा कर्ण (सा! घा) रं हि दैवमानुषं कर्म नेतर (त) निरपेक्ष मेक मेवानयोः

समर्थ साधनाय न खलु कालेऽपि वर्ष नपरेषु वा पा(षा)णेषु वा

बीजरोपणाय भगवान् पर्जन्यो न च सुकृतक्षेत्रक्षिप्तेनापि बीनदुष्टिनेष्टं वृष्टि

अनधिष्ठितेन वृष्टं प्रकृष्टा फलसिद्धिरेतो दृष्टकारितत्वाद्यथामान् मानुषाख्यां

योगक्षेमयोर्निष्पत्तिविपत्तिरूपोऽनया चिन्तयेति न तथा देवाख्याविष्टानिष्ट-

फलावदृष्टकारितत्वादयाचनायावा दीयते (!) । चिन्तयन्तोऽपि श्रीसमाकर्षाय

बिजिगीषवो विधिवदेव द्वादशराजकमण्डलं प्रविश्य नाशंसन्ते मन्त्रविद्धि

नरेन्द्र मन्त्रो रूपाराबगूढं चागश्रियमुत्थापयतः पृथ्वीभृतः परमधिष्ठानं

भवनी
मन्त्रोत्साहप्रजापालवे यदि त्रयोऽपि संहन्यन्ते त्रिभुवन

मेतदात्मांशप्रक्लृप्त्यर्थमिव क्षिप्रमेव साधयति शक्तियुक्तं च (१)। सिद्धिमासा-

दमारुरुक्षो (:) बहुगुणवदाने सोपानीभवन्त्यत्र क्षमप्रार्थ्याः क्षयस्था-

( न न ) वृद्धयः षड्भिरेव गुणेर मुखेरेवोत्तमाभूतैः प्रसास्वामित्वम् ।
 
भवनी
 
2
 
3
 
.......
 
1:
2.
 
आचार्यद ण्डिविरचिता
 
L about 2
 
3
 
...
 

षड्ढेवेच(?) गुणान् रसानिवा
 
....... [^3] क्षणान्देश (क ? का)लावेक..... [^4] पयुज्य जात-

बलाः समभिनज्यायः सोऽभिभवति तनशत्रा विशेषपातिमिश्चपीडनोच्छेदन
 
")
 
स्वयं पर्यवस्म तदिदमा-
राजर्षयस्यात्मवन्तो जित्वा
 
-
 
-----------------------------------------------------------------------------------------
[^1]. L. about 2
letters.
 
4
 
""
 
....
 

[^2]. ,,
3 ,,
[^3]
. L. about 3 letters.
 

[^
4.
 
]. ,, 3 ,
 

 
,