This page has been fully proofread once and needs a second look.

अवन्तिसुन्दरी ।
 
२०७
 
सहतास्मि स्वस्तिमति मे भगवगोऽवसनू (?) तावदनुशास्तु कर्तव्येषु भगवानिति

यत्नस्तम्मितात्मा बद्धाञ्जलिरतिष्ठत् ।
 

 
अथ गुरुः कुमारमुखं देवानीकमिव घीरमालोकय (न्) विजवाय

गिरमिबमावर्जयता तज्जातिविशेषकर्मगुण समवायिनो द्रव्यभूता महाभूत सघर्माणं
 
1
 

सकलं जगद्भोग........[^1] नोरुत्पत्ते मवाढशस्तेकदेकस्यापि ते स्नारः कृतः

कृत्स्नमिदं जगत् संस्करोतीति (?) त्वय्यस्माभिस्सर्वात्मनैवार्पिता यत्नरक्षिता

विद्याशेवधयः । शिलाधौत इवासिरद्य विद्याशोभितस्तवास्मै वालमर्थसाधनाय ।

अथ च विनयनिजे जने गुणाधानवितृष्णानां गुरूणां न ( सं ? ) पुनरुक्त-

दोषा हितोपदेशेष्विति प्रकान्तोऽयं मदनुशासनविस्तरः । चरितब्रह्मचर्यस्म

पारमागमानां तारुण्यं चाघिरूढस्य गार्हस्थ्यानुष्ठानः तयायमपि कसाव-
.... 3300
 

श्रमोत्थमूलो ययैकाधीनानि च क्षेत्रबन्धोर्धनान्य
 
.......... [^2] वसु सम्भूय
हि पुरुषमभियास्यतामलभ्यानर्थविद्वेषिणां कामादिषड्डिधबलमये सञ्जीवापतितस्य
 

विषयविलोपसामरिकाणामिन्द्रियाणामप्यु ............[^3] सृज्यमानानि च निज च
 

प्राणमयानिवाहरन्त्य एवम स्मिंश्य गणे सङ्घातवर्तिन्येकस्याप्युपेक्षयेतरेषामध्य-

प्रतिकार्यप्रकोपस्तार्क्ष्यस्येव वक्षापनीते
 
....... [^4] क्षणानीन्द्रियग्रामो तस्
 

शमोनिरुपद्रवां स्वसुरसोद्भवाया तृष्णाया शिवाया
 
वात्यया इव गोपाले
 

निवर्तन्त एव (?) । उद्धतरजःप्रसरध्वस्त दृष्टयो मिथ्या आन्तयमकृष्णवर्त्मसमनु-
3
 

 
-----------------------------------------------------------------------------------------
[^
1]. Space for 3 letters left blank.
 
1

[^2]
. L. about 14 letters.
 
4
 
*****...
 
2
 
..
 

वसु सम्भूय
 

[^
3]. L. about 16 letters.
 

[^
4.
 
]. ,, 20
 
-
 
,,