This page has been fully proofread once and needs a second look.

२०४
 
आचार्गदण्डिविरचिता
 
वर्तनं संयापनं बघायवो हस्तियुद्धं नागरायणं साहमिकमिति स (त्त्व ? स )-

विधेन समानौपबाबेन चारिणम कुअरोपवाय अनुगतीरो मष्टयोपनाशः

स्तोत्रोपबायो मार्गायुकः शुद्धोपवास इति सप्तधा बिभक्तेन सर्वोपकरण-

परिकर्मिसंपत्समम्बागतं समयोजयत् सम्यक् प्रतिपणेषु च न तेषु

व्यालक र्मर्णोपकोशोऽभूत् (!) ।
 
एका ) मिताः
यथास्ववर्ण
 

 
अथ वेऽपि दारकाः सम्प्रभवतर ( ? ) श्चतुर्थे मासि गृहान्नि (प्ष्क ?

ष्का)मिताः
षष्ठेडलप्राशिनः प्रथमे तृतीये वा वर्षे वृत्तचौलकर्मणो

यथास्ववर्णं
गर्भाष्टमैकादशद्वादशेषु पञ्चम (सप्तम ! ) षष्ठ समाष्टमेषु बोपनीताः

कार्ष्णरौरववात्तचर्माणि शाणक्षौमाविकानि च वसाना मौर्वीशोणिकौश्या

मन्तकी बल्व जाध समन्त्रवृतो मेस्खलाः परिधानाः कार्पासशण-

विधूत्रव्यदूर्ध्वभृतोपवीताः बैल्यापाटवैदयपालाश (बा ? खा) विरोदुम्बराश्वकेश-
1
 

ललाटना सन्तिका
 
................[^1] मजूनखण्डकण्डका दण्डानुद्वहन्तोऽङ्कः

पूर्वमध्योत्तरभैक्षचर्यात् कदम्युदितात् नाचापीनिस्सृप्तौ (?) यावदर्कनक्षत्रदर्शन

पूर्वापरसन्ध्ययोः सावित्र्याः स्थानासनचारिणो (दु दू) गहनाभिराकाश-

निहिताभिसमिद्भिः सायं प्रातर झिमिन्धाना शुश्रूषवोऽनभूयका गुरुषु

स्थिरभक्तयः पूर्वोत्या(यन्निः यिनः ) पश्चात् संवेशिनोऽनुयात प्रतियातासिनो
?

नामंश्रवे कथयितारो न भोजनशयन को पस्त्री समीप देवजित प्रकर्पेषु तोषमर्पयितारो

न शिलाफलकानेकददातिवर्जतः तदनुज्ञातशुद्धभेक्षभुजो मधुमांसमद्यगन्धशुक्त-

ससरोपघातानञ्जराभ्यञ्जनोपानच्छत्रधारणाः न कामक्रोधलोभनृत्तगीतवादिकत-

परिवादजनपदाद्यतानां स्त्रांप्रेक्षालम्भयोश्च नमस्मार: (?) तैस्तवें व्रतः सर्वान् वेदान्

( प्र ) सर्वाणि च प्रातिशाख्यानि समस्ताश्च धनुर्वेदसंहिता निखिलमितिहास-

वेदमखिलांश्चायुर्वेदादीनुप(पेकृत वेदादीनुपपे तुम ?) वेदादीन (दिधि)ज (नि:गि)रे ।
 
:
 
***... 0000
 

 

 
-----------------------------------------------------------------------------------------
[^
1]. Space for 4 letters left blank.