This page has not been fully proofread.

२०४
 
आचार्गदण्डिविरचिता
 
वर्तनं संयापनं बघायवो हस्तियुद्धं नागरायणं साहमिकमिति स (त्त्व ? स )-
विधेन समानौपबाबेन चारिणम कुअरोपवाय अनुगतीरो मष्टयोपनाशः
स्तोत्रोपबायो मार्गायुकः शुद्धोपवास इति सप्तधा बिभक्तेन सर्वोपकरण-
परिकर्मिसंपत्समम्बागतं समयोजयत् सम्यक् प्रतिपणेषु च न तेषु
व्यालक र्मर्णोपकोशोऽभूत् (!) ।
 
एका ) मिताः
यथास्ववर्ण
 
अथ वेऽपि दारकाः सम्प्रभवतर ( ? ) श्चतुर्थे मासि गृहान्नि (प्क ?
षष्ठेडलप्राशिनः प्रथमे तृतीये वा वर्षे वृत्तचौलकर्मणो
गर्भाष्टमैकादशद्वादशेषु पञ्चम (सप्तम ! ) षष्ठ समाष्टमेषु बोपनीताः
कार्ष्णरौरववात्तचर्माणि शाणक्षौमाविकानि च वसाना मौर्वीशोणिकौश्या
मन्तकी बल्व जाध समन्त्रवृतो मेस्खलाः परिधानाः कार्पासशण-
विधूत्रव्यदूर्ध्वभृतोपवीताः बैल्यापाटवैदयपालाश (बा ? खा) विरोदुम्बराश्वकेश-
1
 
ललाटना सन्तिका
 
मजूनखण्डकण्डका दण्डानुद्वहन्तोऽङ्कः
पूर्वमध्योत्तरभैक्षचर्यात् कदम्युदितात् नाचापीनिस्सृप्तौ (?) यावदर्कनक्षत्रदर्शन
पूर्वापरसन्ध्ययोः सावित्र्याः स्थानासनचारिणो (दु दू) गहनाभिराकाश-
निहिताभिसमिद्भिः सायं प्रातर झिमिन्धाना शुश्रूषवोऽनभूयका गुरुषु
स्थिरभक्तयः पूर्वोत्या(यन्निः यिनः ) पश्चात् संवेशिनोऽनुयात प्रतियातासिनो
?
नामंश्रवे कथयितारो न भोजनशयन को पस्त्री समीप देवजित प्रकर्पेषु तोषमर्पयितारो
न शिलाफलकानेकददातिवर्जतः तदनुज्ञातशुद्धभेक्षभुजो मधुमांसमद्यगन्धशुक्त-
ससरोपघातानञ्जराभ्यञ्जनोपानच्छत्रधारणाः न कामक्रोधलोभनृत्तगीतवादिकत-
परिवादजनपदाद्यतानां स्त्रांप्रेक्षालम्भयोश्च नमस्मार: (?) तैस्तवें व्रतः सर्वान् वेदान्
( प्र ) सर्वाणि च प्रातिशाख्यानि समस्ताश्च धनुर्वेदसंहिता निखिलमितिहास-
वेदमखिलांश्चायुर्वेदादीनुप(पेकृत वेदादीनुपपे तुम ?) वेदादीन (दिधि)ज (नि:गि)रे ।
 
:
 
***... 0000
 

 
1. Space for 4 letters left blank.