This page has been fully proofread once and needs a second look.

..............[^1
 
........
 
अवन्तिसुन्दरी ।
 
] मसमयोजयत् । ताम्बानुकृष्णतीक्ष्णं पथ्याशनैः क्षीरसर्पिषा च
 
2
 
२०३
 

पुष्पगर्भक्रमादनेहसाब्रासोषनकृत्या
 
च खुराग्रकल्पनान्युपक्र.........[^2] मात्रया
 

नवनीतभक्षिणः षष्ठमासात् परं समिधोत्कारिकाभिर्वस्त्यभ्य चोपक्रम्य (भ्य ? )

त्रिवर्षात् पुनः क्षमयित्वा शब्दादिषु मुखेषु गोत्रेषु पञ्चसु च धारासु

निष्ठितान् कर्ममण्डलेषु त्रिष्वपि च विनयमण्डलेषु लम्भितक्रियानमङ्गवतः

कपालकवेणिराभिराशीत्यावस्थापनामिरष्टोत्तरेण च मुष्टिनामादिना बन्धशतेन

तेषु तेषु कर्मस्व भिनीतान् विदधे तेषां तु पिता मुक्तशापास्वेवमेव

घामाभिजग्मुः (?) ।
 

 
तं च कुञ्जरपर्ति हेमकूटं षष्ठ्य मपि मदावस्थायां वर्तमानं पार्थिवो

वाचैव सान्त्वमिश्रया समावर्जयाश्चकार । ( नव सप) र्यादिभिस्तदनुमगामिनश्च

तत्तनया मैरहार्या जज्ञिरे तांश्च दृष्ट्वानिर्म्यष्टयपतिर्महिषीमभाषत (?) । देवि !

पश्य ते तनयस्य प्रभावम् । यतो भगवद्ब्रह्मगर्भभूतवासभूता पितामह

करकमलस्पर्शसम्भाविता सदण्डात् समासप्तकेन रोच्यादिना सप्तभिश्च

रथन्तररा (दि) भिः साममिरभ्रमुक पिलाताम्रपर्ण्यङ्गनानुपमा (ञ्जीन ? झन ) ञ्जन)वती-

शुभ्र (ग) दन्ती पिङ्गलेत्यादिभिः सह गजवधूभिरभिरष्टावुत्पन्नाः पतयो

वारणानामैरावतः पुण्डरीक पुष्पदन्तो वामनस्सु प्रती कोऽञ्जनस्सार्वभौमः

कुमुद इत्यसुरोरःस्थ ( र ?)ळतटविहारपटवस्तु दर्शबाहनाननेप्येषां कलमकाना-

मनुकुर्वन्तीमुदारलक्षणतया(?) जवतेजोबलैश्चैक (:) पुनरेष पोतकः सर्वेष्वव्येषु

वर्ष्मणा म(भा ? हा)सत्त्वतया च प्रति ( नि ? वि) शिष्ट इव लक्ष्यत इति । अथा-

(न ? ) हनि पुण्ये देवताभ्य इष्टासु परिगृह्य क्रियानुरूपैर्वन्ध भेदैरुपक्रम्य

यथोचितैः पारावतातैस्थितं भौममुत्तरथेयमिति त्रिक्रियेण दग्येनोपस्थानं
 

 
-----------------------------------------------------------------------------------------
[^
1]. Three folios are missing, .
[^
2]. L. about 14 letters.