This page has not been fully proofread.

1
 
........
 
अवन्तिसुन्दरी ।
 
मसमयोजयत् । ताम्बानुकृष्णतीक्ष्णं पथ्याशनैः क्षीरसर्पिषा च
 
2
 
२०३
 
पुष्पगर्भक्रमादनेहसाब्रासोषनकृत्या
 
च खुराग्रकल्पनान्युपक्र मात्रया
 
नवनीतभक्षिणः षष्ठमासात् परं समिधोत्कारिकाभिर्वस्त्यभ्य चोपक्रम्य (भ्य ? )
त्रिवर्षात् पुनः क्षमयित्वा शब्दादिषु मुखेषु गोत्रेषु पञ्चसु च धारासु
निष्ठितान् कर्ममण्डलेषु त्रिष्वपि च विनयमण्डलेषु लम्भितक्रियानमङ्गवतः
कपालकवेणिराभिराशीत्यावस्थापनामिरष्टोत्तरेण च मुष्टिनामादिना बन्धशतेन
तेषु तेषु कर्मस्व भिनीतान् विदधे तेषां तु पिता मुक्तशापास्वेवमेव
घामाभिजग्मुः (?) ।
 
तं च कुञ्जरपर्ति हेमकूटं षष्ठ्य मपि मदावस्थायां वर्तमानं पार्थिवो
वाचैव सान्त्वमिश्रया समावर्जयाश्चकार । ( नव सप) र्यादिभिस्तदनुमगामिनश्च
तत्तनया मैरहार्या जज्ञिरे तांश्च दृष्ट्वानिर्म्यष्टयपतिर्महिषीमभाषत (?) । देवि !
पश्य ते तनयस्य प्रभावम् । यतो भगवद्ब्रह्मगर्भभूतवासभूता पितामह
करकमलस्पर्शसम्भाविता सदण्डात् समासप्तकेन रोच्यादिना सप्तभिश्च
रथन्तररा (दि) भिः साममिरभ्रमुक पिलाताम्रपर्ण्यङ्गनानुपमा (जीन ? झन ) वती-
शुभ्र (ग) दन्ती पिङ्गलेत्यादिभिः सह गजवधूभिरभिरष्टावुत्पन्नाः पतयो
वारणानामैरावतः पुण्डरीक पुष्पदन्तो वामनस्सु प्रती कोऽञ्जनस्सार्वभौमः
कुमुद इत्यसुरोरःस्थ ( र ?)ळतटविहारपटवस्तु दर्शबाहनाननेप्येषां कलमकाना-
मनुकुर्वन्तीमुदारलक्षणतया(?) जवतेजोबलैश्चैक (:) पुनरेष पोतकः सर्वेष्वव्येषु
वर्ष्मणा म(भा ? हा)सत्त्वतया च प्रति ( नि ? वि) शिष्ट इव लक्ष्यत इति । अथा-
(न ? ) हनि पुण्ये देवताभ्य इष्टासु परिगृह्य क्रियानुरूपैर्वन्ध भेदैरुपक्रम्य
यथोचितैः पारावतातैस्थितं भौममुत्तरथेयमिति त्रिक्रियेण दग्येनोपस्थानं
 
1. Three folios are missing, 2. L. about 14 letters.