This page has not been fully proofread.

२०१
 
आचार्यदाण्डविरचिता
 
कामपालप्रति लीलापाइडरेवापट कुण्डलिकां नाम कुब्जां अयि निमन्त्रयस्व
द्विजान् यथालाभमिति । असौ तु राजकुलपरिचयादा (क! का) रग्रहण ( म !
प)ण्डिता सहान्यैः कैम्बितमुपानीय सर्व इमेऽभिरू (परस्सर ! पास) पुनरय-
मभिरूपत(र) इति (जय!यज ) माना (ये) निरदिशत् । उप (रचि ? चरि) तेषु गन्ध-
तैंलखानीयामल
करवसनसुर मिकुसुमानुले स्वादुमौन (च! प)श्मानपानपट (वा?) वास
ताम्बूलादिभिर्द्विजेषु तस्यैकस्यालिखितरयाङ्गमा कमिथुन मंशुकयुगमवगृहीतविसृष्ट
घ्राणानिलचलित केसरमवतंसकमाल्य कं मूमयग्रस्पर्शिप्रदेशिनी निवेशितकुचकल-
शैलकलीला विन्दुरङ्गम्ताम्बूलपलवानि चाभ्यन्तरैकदलनखलिखित वर्णविन्यासा
 
भ्यासनसावव्याकोशकुवलयदीर्घिकामिरिवायतान्धकाराभिरङ्गनापाङ्गपाथकाभिरन्तः
करणसर्वस्यमोषणाय प्रेषयत्नगरमचोर मित्र निभृतचोरमिव निभृतनिचारं
कटाक्षमरक्षण्यलक्तमयानिव मन्दमस्पन्दितासरणमणिमयूरख रागसन्निषेकादावादय
इच योगापशुद्धदर्शनाविष्कृतैकपत्रान्तरितपरतले दळे कामी कामपालः
कामलेखमाला (च? क)यत् ( ! ) ।
 
मुग्धा पञ्जरहंसी चन्द्र निर्वर्ण्य पुण्डरीकविया ।
स्फुरितानि कानि कान्यव्यभिलापबलात्कृता कुरुते ॥
 
इति । मधुमयमिय तदनुभूय / मा (ग्य ? घ) न् म (न्द ? न्थ)राय-
माणदृष्टिस्तरस वेष्ट कर्णकर्णमूले लम्चकुन्तल विहितमायमाधाय स्वयं च तत्रैव
रक्ताशोकशाखावलम्बिनः कस्यापि किसल्यराजिमृनोद्भेदमेददरमुदरमुबल-
शिखरैर्निरवद्यनिन्दितप्रतिलेख: (१) किञ्चिदन्तरमपक्रान्तवान् । कान्तिमत्यपि
कुसुमापचायापदेशेन कतिचभपवनपाद .........
 
1. 1. about 10 letters.
 
2