This page has been fully proofread once and needs a second look.

अवन्तिसुन्दरी ।
 
२०१
 
अथातिकृष्टस्तेन जामात्रा सन्धित्सुर (ब) निपतिरवरुद्धस्वातिनो तद्वलेषु

च भमः सुहृत्सन्देहशेषो रात्रयोतिशूद्रको हृता चोज्जयिनी स द्भियैव

प्रविष्टो नामाग्निमनलवरवरोपसृत्य सिन्धुषु हता न रक्षितं दिव्याश्वगर्भकं

च दासाध्यप्रतिनिवृत्तो भिन्ननौकस्तेन तीत्वर्णवमरुपु महतोश्वार्थस्य

दशैकलाभपणबन्धोद्धृताम्बुस्वयमनुभृतस्तैरर्थलब्धः कूपे महति भेकवृतिर्वस

ययं बाननवनानिमितश्चाविणमार्गोतोऽनुसृत्य सार्थ गिरिनगर व्यवहृत्य

जित्वा सुहृत्सहोमेतो हताश्वबलेन शिबिरमविशदग्रहीच बन्धुबन्धुदतो

पजप्तपौरामुज्जयिनीं मन्धराज्यविजयन तृप्तेन च स्वातिना महति युद्धे

तमात्म सैन्धबाहःप्लुतप्रतिइस्तिमस्तको जीवग्राहमग्रहीद (नु ! न्) ग्रहीच्च मित्रेभ्यो

भुवनसंविभागे पित्र्येण राज्येन ( १ ) । स चैकपरमेश्वरो ब्रह्मराक्षस -

नियुद्धेनोपरज्य कामपाल इति धर्मपालनाम्नो मागधा (मभ्या ? माया)-

दुत्पद्य वासनानुत्र(न्ध ? द्ध) कामजव्यसनः (सौन्द ? सोद)र्येण ज्यायसा सुमित्रेण

निर्भसिंतोऽनुसृत्य सुचि (रम ? रं)
भ्रमन्(कां ? शंरां) पुनः काशिपुर्या बावारा स्यां
 
1.
 
1
 
2
 

कान्तिमतीतीं नाम राजपुत्
 
वि
रीं ......... [^1] लोचनेन्द्रसे नाभिर्मघव ........... [^2] रहे-
पि
षैत्करण त्रिप्रकारं
 
….......
 
पञ्चविषमाचरन्ति
 
कन्दुकेन क्रीडितुमकामि काम-
पालेन । ताश्च
 
सख्यश्चतसृष्वपि तास्वमुष्टिटिं च युगपदेव
 
............ [^3]
नरुपलक्ष्यप्रभावत्या
 
विकारमानुजीवान्नियम्यात्मान मौदासीन्य मि (व) दर्शयन्त्यो
 

विश्रान्ताः चिरं विहृत्य नन्विदानी मनङ्गरोधनाङ्गे द्विजातिरिवेषणे नियुयुज्य
 
4
 

परिजन ...... [^4] मित्यवादिषु (?)
 
इतरा तु स्त्र (य) मेवाधिष्ठाय कारयामीति
 
26
 
........
 

 
-----------------------------------------------------------------------------------------
[^
1, 2]. The two lacunae cover about 12 letters
 

[^
3]. L. about 16 letters.
 

[^
4.
 
]. ,, 10
 
""
 
लोचनेन्द्रसे नाभिर्मघव रहे-
कन्दुवेन क्रीडितुमकामि काम-
3
 
""
 
.......
 
********
 
,,