This page has been fully proofread once and needs a second look.

अवन्तिसुन्दरी ।
 
परिष्वज्यापि सर्वशक्त्या वेगविप्रकृष्टं तालसमा समालम्बितुं जीवितुं निराशा

चावमन्यमतीचरणमावेष्टयन् किमपि यत्नेनोपगृह्णात् कर्तु काष्ठभारस्य

बन्धनं लतावलयं तदनुसारिणी च विरहितवेगं तमासादयितुमशकामाश्लिष्टञ्चैन-

मामेतोरसोभय करविघृतदारका सुदूरमनुप्लवा पयसि पर्यप्रोषी प्रविष्टश्वासा-

वस्मत्प्लवः फेनच्छन्नपूर्णमानजीर्णसञ्चयमुदीर्णवारुणातपत्रमिव कञ्चिदावर्तनं,

तत्र कोऽपि दर्वीकरः सरणसाधनेन समज्यतारुह्यमाणहस्ता चामुना याव

दुत्क्षिपामि वेपमाना कुमारकं नामस्तत्र तेजातदे ......(?) [^1]
 

 
.......... कसुवृत्तिरनुतिष्ठ मदनुशिष्यमिति । अहं तु तन्महर्षेर्पत मनुवर्तमानः
कावेरी तटमुपावर्ते, वृत्तधनस्य च विष्णुदत्तनाम्नः समाम्नायिनो लोमा-
यनस्य कन्यकां कलिनाघृतस्तेन विधिवदामदाययोपायच्छेतुच्छेतरच्छजीवनं
चेले नास्मि स्पर्शितः सा तु नियुर्निन्योप्रयो निजेन कर्मणासीत् सीदते
तु दशाब्दातिक्रमे ( ? ) श्वशुरस्तस्या एव सोदर्या कनीयसीं गौरी नाम
कन्यकां काम्यरूपां प्रायच्छत् । अस्याञ्चोदपादि चन्द्रनांकुसु ( ? )कुमारः ।
सच घाव्या नाज्ञायि वर्षजातः क्व यात इति । अहं तु मुहिरो मुचिर
इव परिभ्रम्याकृतार्थः स्खदिरधीरेन लिगुना मद्यनो रमयतिखाशाडूलम् (?) ।
इदं तु श्रुत्वा शिबिरिन्द्रकेतुरस्या अमलमहानद्यास्तीर्थोपोषितो ज(न ?
ल) प्रवेशाय सस्त्रीबालवृद्धं जनपदं समादिशत् । प्रविष्टायान्तु मे ज्येष्ठ-
ब्राह्मण्यामम्भस्तद् लोहिता (यत ? यितम् ) । दुश्शीला च सा दुशिरुशिवा
कार्मनिबद्धा सार्धं घाज्यार्भकस्य ससपापत्निष्ययार्णसिद्धां प्रणत्तिं व्यावर्णयति
गृह्ण चैनां न्यायेन प्रत्ययासीदमुष्मिन्नेव पितृबने पिशाची (?) । प्रतिज्ञातं
 
-----------------------------------------------------------------------------------------
[^
1
 
१९९
 
1
]. Space for 5 letters left blank.
 
-
 
... कसुवृत्तिरनुतिष्ठ मदनुशिष्यमिति । अहं तु तन्महर्षेर्पत मनुवर्तमानः
कावेरी तटमुपावर्ते, वृत्तधनस्य च विष्णुदत्तनाम्नः समाम्नायिनो लोमा-
यनस्य कन्यकां कलिनाघृतस्तेन विधिवदामदाययोपायच्छेतुच्छेतरच्छजीवनं
चेले नास्मि स्पर्शितः सा तु नियुर्निन्योप्रयो निजेन कर्मणासीत् सीदते
तु दशाब्दातिक्रमे ( ? ) श्वशुरस्तस्या एव सोदर्या कनीयसीं गौरी नाम
कन्यकां काम्यरूपां प्रायच्छत् । अस्याञ्चोदपादि चन्द्रनांकुसु ( ? )कुमारः ।
सच घाव्या नाज्ञायि वर्षजातः क्व यात इति । अहं तु मुहिरो मुचिर
इव परिभ्रम्याकृतार्थः स्खदिरधीरेन लिगुना मद्यनो रमयतिखाशाडूलम् (?) ।
इदं तु श्रुत्वा शिबिरिन्द्रकेतुरस्या अमलमहानद्यास्तीर्थोपोषितो ज(न ?
ल) प्रवेशाय सस्त्रीबालवृद्धं जनपदं समादिशत् । प्रविष्टायान्तु मे ज्येष्ठ-
ब्राह्मण्यामम्भस्तद् लोहिता (यत ? यितम् ) । दुश्शीला च सा दुशिरुशिवा
कार्मनिबद्धा सार्धं घाज्यार्भकस्य ससपापत्निष्ययार्णसिद्धां प्रणत्तिं व्यावर्णयति
गृह्ण चैनां न्यायेन प्रत्ययासीदमुष्मिन्नेव पितृबने पिशाची (?) । प्रतिज्ञातं