This page has been fully proofread once and needs a second look.

१९८
 
आचार्यदण्डविरचिता
 
ईबेन तु भगवता कलशजन्मना (न!)

स्मि निसर्गसङ्कटे कर्मणि नियुक्तं

दूरो दुःखा येनदादिष्टप्रत्ययनमपुत्रेष्टपुत्रदर्शनाशंसिनी संसारस्यैव कामध्यव
 
1
 
प्र
 

हारनिस्पृहो गार्हस्थ्येनेदमनु ( गो ? शो ) चन्नवोचम् ( ? ) । अहो दुर

स्वभावो यदस्यामपि सामान्यभूमावुसमायां जातावम्यादमजन्मनो जनि (त्रा !

त्या) भर्त्रा च त्वया विशुद्धवृतेन दीर्घसंसृष्टा सोदर्याः सुते (श्व ! श)रीर-

जनिर्विशिष्टे ( नि ? शि) शावित्थं नृशंसमाचरित ( पति १ वती) । तस्यास्तु

कृत्यायाः कृ ( त्या ? त्या) शान्ति मन्त्रादिना पुनरव्यपत्याय प्रयतमानो

मयां केन शोचसे । दुरवगमा (हं ? हि) दैवगतिः किमसावेव ते निरुपसर्गा

सन्ततिरुवागामिन्याः प्रजायाः प्रमोक्ष्य से पितृणामित्येवं प्रायैराला पैस्तदहरति-

नी ( प ) य प्रत्युषसि दक्षि(णा ? णमा) मन्त्रय प्रास्थि (षी ? षि) । प्रपन्नाध्या च

प्राध्वंकृतदेहान्तरिक्तामुर्तातिरिक्तवृषनेत्रः मुद्वाणं कण्यराब न निजमाला मुलसन्ती (?)

लुला(ट)स्वेदामुच्छुण्यच्छ्याबदन्तच्छद मुच्छ्र साव (शोष शेषां) (कत्र?क्क) चिच्छा-

खिनि बिल्ववनसमारूढे कामपि स्थविरामपश्यम् । आशु (चा ? पा) शमसिधेन्वा-

वलूय दयमानस्तां समाश्वासयम् । लब्धसंज्ञा च मृत्युका (क्षो ? क्षा) निमित्त-

मन्वयुझि । सा तु सन्नकण्ठमब्रवीत् । अहम (स्य न्याय्य ? स्म्यार्थ) सत्य-

शर्मनाम्नः कावेरीतीरमासीन्न श्रोत्रियस्य गोप्या जातां तदर्भकेण हस्ते-

वर्तिना सच (स) पत्नीमत्सरात् सरित्पयसि तस्यैव ज्येष्ठमार्यया प्रमत्ता

प्रणुचे (?) । साहमूवकृतस्तनन्धया मोघार टितमो (पे ? घे)नोझमाना यावदावर्ते

मज्जामि तावदागमत् कोऽपि कुम्भः । तदुपलम्भादनवयस्यदमानामध्यवश्यं

तथा 'दळन्तमघटनान्महतः काष्ठमारस्य तमेव पुनरपि (लि)लंबिषमाणा
 

 
-----------------------------------------------------------------------------------------
[^
1]. L. about 4 letters.
 
********
 
.