This page has been fully proofread once and needs a second look.

आचार्गदण्डिविरचिता
 
स्वपतितश्चपचकरौशिकारिभ्यश्च मुबि निवसारः सामञ्च मन्त्रवर्ज

पक्षीपलीनां ( ? ) चाहारमितारो राज्ञामृत्विजां खातकानां गुरूणां मातुलानां

श्वशुराणां च संवत्सरागतानां मधुपर्केण तर्पयितार: सोपाध्यायिका दर्श-

पूर्णमासयोरन्यासाच्च नित्यनैमित्सिकीनां क्रियाणामहापयितारो नातिकामाः

काम्येषु बहुलपक्षे च वर्जयित्वा चतुर्दशी व (श्या ? र्शा दिषु तिथिषु कुर्वन्तः

समये गुर्ज्या श्रद्धया श्राद्धं कर्मणि विण्डाम्बाहार्ये पङ्क्तिपावनैः

श्रोत्रियान्वयभुवो ब्रह्मदेवानुसन्तान स्त्रिणाचिकेता स्त्रिसौपर्णाः पञ्चामयः पड

विदो वेदार्थवेदिनः प्रवक्कारो ज्येष्ठ सामिका ब्रह्मचारिणः सहस्रदाः शतायुषः ।

इत: सुपरिचितैरमीभिर्मातुलमा तामही लस्सीयश्व गुरगुरुदौहित्रादिभिर्वा ज्ञान-

वद्भिस्त्रिभिरेकेन वा दैवपूर्व पूजितेन यवतिलमाषत्रीहिमूलफ हरिणोर अशकुन-

च्छाग (क्ष? ष) तैणरुरुबराहम हिषशशपश्चन स्वस्खङ्ग लोहवा (न्त्रा: श्री ) णसामिषै-

र्महाशल्कैर्मधुना कालशाकेन बु(ध ? न्य) नैश्च सर्वैर्गव्येन पयसा पायसैश्च

सन्तर्पितेन तर्पबन्तः पितॄन् प्रातःस्त्रायिनः प्रयतवेषाः प्रियसत्यहिताभिधा-

यिनो निष्कुतूहला नृत्तगीतवादित्रादिनिस्पृहा ब्रह्मक्षत्रसम्मानिनः पाषण्ड-

पथपराङ्मुखाः प्रसरवारितेन्द्रियाश्च जीव (न्ती ? न्ति) नित्यनिर्वृता

गृहमेधिनः । न च तत्र सन्ति नास्तिका, न कितवा, न मित्रगुरु-

ब्रह्मपित्रादिद्विषो, न सोदरसन्तरसविक्रविणो (१), न परिवित्तयो ( न परवेत्तयो ? )

न परिवेचारो, न वीरहणो, न पापरागिणो, न निराकृतयो, नावकी-

र्णिने, न वर्णाबृतक शिष्या, न पूगयाजिनो, न पौ ( म ? )न(भ ? र्भ)वा

न दाम्भिका, न कुशीळवा, नुकरिकसोरकर मपुइवटयमदका: (१) न पक्षि-

पोषका, न स्रोतोदेशिका, नरशरसनकारका (१), नामेदि (ष ? घिष ) वो, न

कुमारीदूषका, नपुंब्बलीपतयो (नु 2 ) न गोळफा, न कुण्डा, न तैलिका,
 
-
 
,
 
१९९