This page has been fully proofread once and needs a second look.

वरुणिना प्र.........[^1] त्स नासि पात्रं नैष्ठिकव्रतस्य । न चान्यदस्ति
गार्हस्थ्याद् गरिष्ठम् । गृहाश्रमो हि शेषाश्रमाणां विश्रमाद्वारैश्च
काश्यपतीर्थ श्रीनदीहृदयस्वब..........[^2] श्वरकोटितीर्थ मुख्यैश्च मङ्गळीकत
दिशमुदीचीं तपस्यामातरमतिशेते इति शक्यते वक्तुम् ?) ।
भ्रमति
मन्दाकिन्यां धर्मनिर्मिताया भगवत्याः कवेरदुहि.
 
तट इव
 
अवन्तिसुन्दरी ।
 
.....[^3] प्रकृष्टशुद्धयश्च

तट इव तदुत्सङ्गवासिष्वग्रहारेण्वग्रजम्मानः षत्रिंशतं वर्षाण्यर्धपाद
 
1. L about 14 letters.
 
न चान्यदस्ति
-
माग्रहाणाद् घा त्रय्या द्वयोरेकस्य वा वेदस्यापि परत
......[^4] गुरुकुल-
समावृत्ताः स्नात्वा सतः सवर्णान् सभ्रातृकानसगोत्रान् सुकर्मा नामा
श्रोत्रिय पुरुषभूयिष्ठेष्वृद्धिमत्सु तुल्येषु कुलेषूत्पन्नानन्यूना (न) धिकमृदुमनोहर झान्
अकपिलान पिङ्गलाक्षान् मृदुस्वरांनुदर्शनके (श ) दशन लोन चन्द्र-
वृक्षपक्षिप्रेष्य जन विषधराप्यविषयेण सुमङ्गलेन सुखोधन नातिदीर्घेण दीर्घान्तेन
लक्षिताः त्रिवर्षाप्रहत्यूनवयसो विनयलक्षणोदारान् दारान् ब्राह्मदेवार्ष-
प्राजापत्यानामन्यतमेन बि (ह ? ) वाहे नाहत्य वर्मवर्जमृत्यगृह्यतु सविनोलिष्ट-
धर्म्यस्वमार्गसञ्चितार्थान् (?) पञ्चयज्ञान् पञ्चसू (ने ? ना) नोदि (तो ? नो ) जपहोम-
भू (त)
बलिब्राह्मणार्चन पितृसन्तर्पणात्मकाना हुत (हुत ) पहुत (त्र १ ब्रा) महुत (प्रकाशिका
? प्राशिता)ख्यान् प्रवर्तयन्तो बालातुरगर्भिणीभृत्यभुक्तयनन्तरं स्वयं भोक्तारो
वैश्वदेवनिवृत्युत्तरकालप्राप्तानां चातिथीनां बलिहृति यथाशक्तचाशयितारः
 
4-----------------------------------------------------------------------------------------
[^1]
. L about 164 letters
 
.
[^2]. ,, 22 ,,
[^4]. L about 16 letters
[^5]. ,, 2 ,,