This page has been fully proofread once and needs a second look.

1
 
वरुणिना प्र
 

 
त्स नासि पात्रं नैष्ठिकव्रतस्य ।
 

 
गार्हस्थ्याद् गरिष्ठम् । गृहाश्रमो हि शेषाश्रमाणां विश्रमाद्वारैश्च
 
2
 

 
श्वरकोटितीर्थ मुख्यैश्च मङ्गळीकत'
 

 
काश्यपतीर्थ श्रीनदीहृदयस्वब
 

 
दिशमुदीचीं तपस्यामातरमतिशेते इति शक्यते वक्तुम् ?) ।
 
3
 

 
मन्दाकिन्यां धर्मनिर्मिताया भगवत्याः कवेरदुहि.
 

 
तट इव
 

 
अवन्तिसुन्दरी ।
 

 
प्रकृष्टशुद्धयश्च
 

 
तदुत्सङ्गवासिष्वग्रहारेण्वग्रजम्मानः षत्रिंशतं वर्षाण्यर्धपाद
 

 
1. L about 14 letters.
 
2.
 
22
 
3.
 
24
 
})
 
}}
 

 
न चान्यदस्ति
 
5
 

माग्रहाणाद् घा त्रय्या द्वयोरेकस्य वा वेदस्यापि परत

गुरुकुल-

समावृत्ताः स्नात्वा सतः सवर्णान् सभ्रातृकानसगोत्रान् सुकर्मा नामा

श्रोत्रिय पुरुषभूयिष्ठेष्वृद्धिमत्सु तुल्येषु कुलेषूत्पन्नानन्यूना (न) धिकमृदुमनोहर झान्

अकपिलान पिङ्गलाक्षान् मृदुस्वरांनुदर्शनके (श ) दशन लोन चन्द्र-

वृक्षपक्षिप्रेष्य जन विषधराप्यविषयेण सुमङ्गलेन सुखोधन नातिदीर्घेण दीर्घान्तेन

लक्षिताः त्रिवर्षाप्रहत्यूनवयसो विनयलक्षणोदारान् दारान् ब्राह्मदेवार्ष-

प्राजापत्यानामन्यतमेन बि (ह ? ) वाहे नाहत्य वर्मवर्जमृत्यगृह्यतु सविनोलिष्ट-

धर्म्यस्वमार्गसञ्चितार्थान् (?) पञ्चयज्ञान् पञ्चसू (ने ? ना) नोदि (तो ? नो ) जपहोम-

भू (त)

बलिब्राह्मणार्चन पितृसन्तर्पणात्मकाना हुत (हुत ) पहुत (त्र १ ब्रा) महुत (प्रकाशिका

? प्राशिता)ख्यान् प्रवर्तयन्तो बालातुरगर्भिणीभृत्यभुक्तयनन्तरं स्वयं भोक्तारो

वैश्वदेवनिवृत्युत्तरकालप्राप्तानां चातिथीनां बलिहृति यथाशक्तचाशयितारः
 
})
 
..
 
4
 

 
4. L about 16 letters
 
5.
 
2 12
 
-