This page has been fully proofread once and needs a second look.

१९४
 
आचार्गदण्डिविरचिता
 
ततः प्रोप्य विधिवदपि वैधवेय इव कथमिमं दिशं कोणमभिवरस्य-

मीदत मितं कमित्युसय्य वयः पदं गाईस्थ्ये तत्रापि जटिलीपाल-

इष्टवासा ( १ ) नैष्ठिक इव लक्ष्यसे । लक्ष्यते चेय (मो ? मु)षसीय

लख मलीमसा कृपणदर्शना चात्रभवतो ब्राह्मणी उद्वेजनीययौवना-

इवायमस्या रूपलक्ष्यः प्रश्रयः । प्रस्रवेन चास्याः पीडयेते

स्त ! । स्तनन्ध (य) श्च (से? ने ) ह दृष्ट: । तरसर्व हेतुमद्भवितुमर्हतीति ।
 

 
रम्मदोष
 

 
स त्वबोचत् । सौग्य ! समर्थमिदं समस्तमपीदमविवेकस्य वा विषयो

पस्तीर्णचेतसो वा न मे सम्भ्रमापतितम् । एष चास्मि गुरुकुलोषितः ।

समापि चैतत् प्रतीतमेव । यथा सरस्वती दृषद् त्योरन्तरं ब्रह्मावर्तः ।

प्रजनन्नरः कुरुक्षेत्रमत्स्यपाञ्चालशूरसे (नयो ? नाः) ब्रह्मर्पिदेशः । ततो

हिमनद्वन्ध्य(चद ? वि)नशनप्र (यो ? या) गमध्यर्ती मध्यदेश: । पुनः पूर्वापर-

तीनामन्तराळपार्यावर्तः । कृष्णशार विदा (य १२ ) भूमयस्तु ( विज्ञाय

? यक्षिय) शिष्टं श(पन: ४) गर्हितं म्लेच्छमोग्यमयोग्यमग्रजन्मनामिति ।
 

 
पास्तव्यस्याङ्गिरसगोत्रस्य मतिशर्मनाम्रो ब्रह्मक्षत्रमतीक्षस्य

स्तु (त्या ? त्य) वृत्तस्य सत्यशर्मा नाम सूनुः । सुमतिनाम-

प्रकृत्यास्मि
 

 
वृत्तोपनयनयोस्तीर्थावाप्त विद्ययो

गस गन्धोऽपि सन्नूर्ध्वरेतसां
 

 
गतौ ( १ ) कुमारी-

स्नातुमागतोऽस्मि । मलयकन्दरोपान्तचा (रु १ रिणा तु मैत्रा-

ॐष्टभ्रानयान

यात्रा सत्वरः
 

 
मुद्दिश्य
 

 
-----------------------------------------------------------------------------------------
[^
1]. L. about 4 letters
 
1
 
****** 100