This page has been fully proofread once and needs a second look.

अवन्तिसुन्दरी ।
 
लुबिनिशितशकु (त!) शतान्तराळवर्तिनि पुष्पसञ्चय मृदुनि (पु)ष्पभाजन एव मे

नातिपोडं निगरुडवो न्यपतत् ( ? ) । नियतिविलासविस्मितेन च मयोपसृत्याय-

मादराद् गृहीत्वा धाभ्याः सन्निधिमनायि । निरूष्माणमिव च तां निँशाम्प

पुनरस्य जननीसन्दर्शने सुचिरता निष्पन्नयत्वेनायमपि नावत्वरभिदानी-

मसुभिरपोषितः कर्तुमितिद्य (?) मत्वा पथि पशुपालकुलेषु मिक्षितया क्षौर-

मात्रया निर्वर्त्यमानप्राणयात्रः क्रमेणेमं वामदेवाश्रमं समानीयत । भगव-

नियोगेन च महाराजोपान्तिकमिति । (श्व ? श्रु)त्वा च जनुषान्ध इव लब्ध-

चक्षुर्नष्टसुहृत्तनयदर्शनादम्यनन्दन्नरेन्द्रः । सहर्षविस्मयपरि ( जि ?)हितेन च
 

तस्मिन्नर्भके दत्तपुष्पोद्भवना(म)न्यन्यो (न्य चि? पि) ब्राह्मणकुमा रमे (नं? कं)

पुण्डरीकवर्णमादाय तमेवामुं वामदेवाश्रम ( पद ? )मुपससाद । (अस) चापि

विश्रमय्य पृच्छचमानः प्रचक्रमे (ण ?) क्रमेणाभिषातुम् । अहमध्यरका-

मृतीक (?) कीर्तिदेवो नाम ब्राह्मणस्तीर्थयात्रागतः कुमारीमभि-

गच्छन्नन्तरा कावेरीकच्छवर्ती कश्चिदार्यः पाटलिपुत्रकः सत्यशर्मा नाम

सर्वातिथिरनूचानः प्रतिवसतीत्याकर्ण्य तं दिहक्षुर्गत स्तमुद्विग्नवर्ण मलिन-

वेषया प्रोषितस्वस्त्येव ब्राह्मण्योपास्यमानं ज्वर इवाँगारे वर्तमानमद्राक्षम् ।

तेन चाहमतिथिपदादातिथेयेन्नापश्चितोपचिता काल्पखेदः (१) सुखोप विष्ट: सरसं

कथान्तरे तमब्रवम् । भो महाब्राह्मण ! चिरसंसृष्टादन्यदेश्यात् क्षणदृष्टोऽपि

स्वदेशजो भवति भजनं विखम्भस्य । यत इदमपरिचितविबन्धयाथाकाम्य-

मप्युचितमिव (?) हृदयमिति भवन्तमनुयुयुक्षते, क्षमश्चेद्विवरीतुं व्याहरिष्यसि ।

श्रुतो हि पाटलिपुत्रः । शुद्धिमद्देशमध्यपातिनो रम्या राजन्वन्तश्च मगुधाः ।
 
25