This page has been fully proofread once and needs a second look.

......[^1]शोकोऽयं प्रतिवसन्तमनुत्सबोत्तरासु मदनत्रयोदशीषु दयिताहस्तपल्लबदस-
रक्तनन्दनपङ्कजं चाकुलो हरलोचनवद्दिषय लाग्छित इव हृच्छयश्विर-
मशोभत ...........[^2] पञ्च वीरनामा लक्षयामि चूतपोनकं यश्चतुर्दशं
शस्त्रोत्कीर्णपार्श्वपालिकोऽपि वकुल चम्पकसालपाटलाङ्कुरः स्वकालप्रकर्षेण सम्प्रत्य-
पूर्णस्कन्धः सन्दश्यते......[^3] कटाहाहाटकस्य पूर्ण......[^4] मभ्यान्नमहतोन्द-
हृतेऽद्यापि नूनमुद्धृताः (?) । यतोऽयं तदूप्मतप्तस्तपस्वी पारावतः पाण्डुधूसर-
पर्णवर्णः परिणामेऽपि राजाय .....[^5] पञ्चवर्णा......[^6] पुण्डरीकानि ।
तदेतत् प्राकृत (जाल ) पुष्पजा कजटिलमधुना स्थानमानाबरोपितस्यानुकरोति
पुंसः । क्रीडापर्बतकश्च सोऽयं .....[^7]तदङ्गपरिमलामोदवासितमधुरकन्दरं
दरीगृहोमादिदानीमुद माम्म मुस्कण्ठयतीति जन्मान व्यतिकरानु (न्थिनी! मीनि)
तानि चिन्वयमेव त्वत्सखी जनाहरणादानुसारददृष्टिरपरिज्ञात.....[^8]निपाते
स्थानमनुपपन्नमित्यमुना मालतीलतागृहेणान्तरितः स्थितो निशम्य पुनः
पतिव्रतायास्तदपास्त वामून मृच्छतो विलापात्विषीयमनमः (१) सत्वरमुपसुतोऽह
मित्युल्लपनमेव कान्तमुकम्पिना करपल्लवयुगळेन चरणपङ्कजयोगृहीत्वा दी
प्रवासविनिवृत्वा (य) तपाद्यमिव नयनधाराभिः प्रयच्छन्ती मुक्तकण्ठं
रोदितुं प्रवृत्ता । तत्रान्तरे कालगुप्तः कन्यकायाः पिता परिजनमुखादिमं
वृत्तान्तमागमय्य जातहर्षः स्वयमेवाभिगम्य जामावरं सह दुहित्रा गृहा-
त्रिनैषीत् । निद्दितबस्तुदर्शना (दिभिश्च सर्वलोक प्रत्यायितात्मनेऽस्मै
 
-----------------------------------------------------------------------------------------
[^1]. L. about 2 letters. [^5]. I about 24 Ictters.
[^2]. ,, 5 ,, [^6]. ,, 2 ,,
[^3]. ,, 8 ,, [^7]. ,, 18 ,,
[^4]. ,, 4 ,, [^8]. ,, 4 ,,