This page has been fully proofread once and needs a second look.

१९०
 
......[^1
 
]शोकोऽयं प्रतिवसन्तमनुत्सबोत्तरासु मदनत्रयोदशीषु दयिताहस्तपल्लबदस-

रक्तनन्दनपङ्कजं चाकुलो हरलोचनवद्दिषय लाग्छित इव हृच्छयश्विर-

मशोभत
 
3
 
मभ्या महतोन्द-
7
 
पक्ष
...........[^2] पञ्च वीरनामा लक्षयामि चूतपोनकं यश्चतुर्दशं

शस्त्रोत्कीर्णपार्श्वपालिकोऽपि वकुल चम्पकसालपाटलाङ्कुरः
स्वकालप्रकर्षेण सम्प्रत्य-

पूर्णस्कन्धः सन्दश्यते......[^3] कटाहाहाटकस्य पूर्ण.
.....[^4] मभ्यान्नमहतोन्द-
हृतेऽद्यापि नूनमुद्धृताः (?) । यतोऽयं तदूप्मतप्तस्तपस्वी पारावतः पाण्डुधूसर-

पर्णवर्णः परिणामेऽपि राजाय .....[^5] पञ्चवर्षाणा......[^6] पुण्डरीकानि ।

तदेतत् प्राकृत (जाल ) पुष्पजा कजटिलमधुना स्थानमानाबरोपितस्यानुकरोति

पुंसः । क्रीडापर्बतकश्च सोऽयं .....[^7]तदङ्ग परिमामलामोदवासितमधुरकन्दरं

दरीगृहोम । विमादिदानी
मुद माम्म मुस्कण्ठयतीति जन्मान व्यतिकरानु (न्थिनी! मीनि)

तानि चिन्वयमेव त्वत्सखी जनाहरणादानुसारद दृष्टिर परिज्ञात.....[^8]निपाते

स्थानमनुपपन्नमित्यमुना मालतीलतागृहेणान्तरितः स्थितो निशम्य पुनः

पतिव्रतायास्तदपास्त वामून मृच्छतो विलापात्विषीयमनमः (१) सत्वरमुपसुतोऽह

मित्युल्लपनमेव कान्तमुकम्पिना करपल्लवयुगळेन चरणपङ्कजयोगृहीत्वा दी

प्रवासविनिवृत्वा (य) तपाद्यमिव नयनधाराभिः प्रयच्छन्ती मुक्तकण्ठं

रोदितुं प्रवृत्ता । तत्रान्तरे कालगुप्तः कन्यकायाः पिता परिजनमुखादिमं

वृत्तान्तमागमय्य जातहर्षः स्वयमेवाभिगम्य जामावरं सह दुहित्रा गृहा-

त्रिनैषीत् । निद्दितबस्तुदर्शना (दिभिश्च सर्वलोक प्रत्यायितात्मने स्मै
 
8
 
आचार्गदविरचिता
 
....
 
8
 

 
-----------------------------------------------------------------------------------------
[^
1. I]. L. about 2 letters.
 
2.
 
[^5
 
3.
 
4,
 
5
]. I about 24 Ictters.
 

[^2]. ,, 5 ,, [^
6
 
]. ,, 2
 
,,
[^3]. ,, 8 ,, [^
7.
 
]. ,, 18
 
,,
[^
4
 
79
 
17
 
S
 
19
 
.
 
]. ,, 4 ,, [^8]. ,, 4 ,,