This page has been fully proofread once and needs a second look.

अवन्तिसुन्दरी ।
 
मा
प्राणसमा । तावुभौ
 
,
 
विरहस्य परस्परमायुरविन्दयित (?)मिन्द्रनीलकुवलय-

मकरन्द बिन्दु चन्द्रकते बिन्दुसरस्यभूव भूयो हंसमिथुनम् । अशप्यावहि तत्र

चामर्षिणा नारदेन तत्करो(चिन्त ? च्चित)मच्युतार्चन काञ्चन कमलकलापमुच्छोष -

यन्तौ चच्छूचापलेन वर्षगणान् वियुज्येथामिति । मोहात्तु तदनवकर्ण्य केसर-

मधुमण्डपायिनोरेवावयोरासन्नती र सन्तानकवनविहारिणा रम्भामुखं विलोक्य कथ-

मस्पष्ट करणवृत्तयस्तिर्यञ्चोऽपि शप्यन्ते मुनिभिरकरुणैरिति करुणायितं कुमारण

नळकूचरेण । कारुणिकत्वमस्य तावद् भाविनि भवे भविष्यस्यनयोरेव सूनु-

रिति तमप्यशपदशृङ्खलामर्षो महर्षिः । अमुना पुनरनुप्रसादितः प्रव्यथितेन

मानुष्यके, षोडशवर्षपा (रि ? र)णीयमावयोर्वियोगार्णवमाभिज्ञानिकं च पूर्वसङ्गम-

स्मरणं तस्यापि साघोजतमात्रस्य चक्रवर्तिस ख्यमुपरि चाभौमान् भोगानकल्पयत् ।

एष त्वहमायुषोऽपवर्गे राज्य मारवहनवैवधिकस्य वणिकचकचूडामणेः पद्मोद्भवस्य

नाम पाटलि(पुत्रे) पुत्रो (र)त्नोद्भवो नामा (ह ? भव )म् । अनुजौ मे सुश्रुतसुमन्त्र-

नामानौ । तौ च राजपुत्राय राजहंसाय दत्त्वा सखायौ स्वकुलकर्मानुष्वृत्तये

न्ययुङ्क मां जनयिता । लुल्वानञ्च (?) पुनरहं यदृच्छयेमां भूमिमेकाकी

कृच्छ्रर सुमिरस्वस्थ वातविद्रुतया ( ना? नोड)पि नक्रालयादध्यगच्छम् ।

आत्मच्छन्नचारिणा च देवेन च दर्शितेऽस्मि मैष पुष्पारामे

स्फुटायमानपूर्वजन्मस्मृतिः (१) । अत्र किल द्वीपे यवनद्वीपल (वना ? लामां)

खेलगामिनीं सुरक्षितपतिव्रतात्रतां सुव्रतामहमवापम् । अत्रैव किल

मूलदेवमाया मोहितनृपति निर्वासितः सरिदनुग्रहात् पुनरवाप्य हृदयबलमा-

( वो ? मवा) त्सम् । मस्स।चिव्यनिर्जितारिवर्गेण (वा? चा) त्रैव किल पात्री-

कृतः क्षितिभुजाहमात्मनिर्विशेषस्यैश्वर्यस्य । त (व ! ) देवेदं ममोपवनमुपरते

मयि
शिथिलरक्षाप्रत्यक्षलक्षप्रचुरकाननप्रायम् । प्रायशो हृदयमसौ तपस्वी
 
*.
 
मयि
 
१८९