This page has not been fully proofread.

१८८
 
आचार्यद ण्डिविरचिता
 
दर्शितायां परदारचोर इति स्वत्महरणपूर्व देशमत्याज्म (वा ! )त ( ? ) । त्वं तु
 
I
 
मया परामृष्टं ज्ञात्वात्मानं (न) जीविष्यसी त्यधर्म
मर्तुकामा निपत्य गङ्गाम्भसि स्रोतसो (तस्यो ? ) बमाना केनापि तीरमुद-
तायें । स मे भर्ता समुद्रदतो जातः । तस्य च दर्शनाबू मूय एव
मरणम मिलबन्ती बोळया निगृह्य तेनाभिहिता । समाश्वसिहि भद्रे । जानामि
जालि (को ? के) न त्वा किमप्यावेशिताम् । अन्यथा कथमात्मशीलमुस्कम्य तथा
तिनृशंसमाचरेः । प्राप्तासि प्राणमिदानीम् । पुरा तु त्वदनवाप्तिपीडया ग्रीवा-
बद्धवालुका (प? घ)टो (ल?) निपत्यापगायां घंटे काष्ठमभे कथश्चित् कच्छमिच्छ-
यापि देवोघेनोसारितोऽपि मर्तुमेव स्थितः (१) । तदेहि गच्छा (म! ब) इति ।
अहं तु सत्रपा यदि मा दा (स्य ! स्य) मेवाचरन्तीमिच्छस्यवस्थितास्मि त्वदादेश
इत्यनुमान्य (त!) तदनुगता मदामरणमूल्यवर्धितार्थराशिनात्रैव कालयवनद्वीपे
ज्ञातिकुलमानीतासम् । अत्र च ( त् ?) प्रयत्नारो (चि? पि) तगृ (हि) णी शब्दा
तदत्ययश्रवणेनैव त्याजितासुरत्रेदानीमुदभवमुदीर्ण पुरुषद्रोहा यतिमध्यस्पष्टया (?)
तदुत्कण्ठयैव वर्तमाना पुनरिह तदुपमुक्तमुक्तमुपवनमुपनिध्याय प्रत्यभिज्ञात-
पूर्वज तिर्जीवितं जहामीति झवाणैव मूर्च्छया मदुत्सङ्गमगमत् । आर्तासु
चाक्रन्दन्तीध्वस्मासु तरुणः कोऽपि वनलतागृह निर्विशङ्कमात्मजा (या)
(म ! मे ) वो
पसृत्य नळिनीपर्ण सम्पुटष्टतैर्षिकाम्बुभिर्नयनपङ्कजपुटावर्जितैश्वाश्रुभिस्तदङ्गानि
म्लायन्मृणाळकोमलानि कमलिनीकमलमीनम ( र ? राल)लान्तिोदरेण पाणिना
परिमृशन्नसिञ्चत्। उञ्चतापस्पर्शामृतपानरागिणेव (?) रोमाङ्कुर नि(क) रेणोन्मिबन्ती
नूतनवर्षहादितेव धर्मकन्दळी दळदच्चितपक्ष्मसम्पुटविवरमन्दमन्दनिश्चरन्मधुरडष्टिः
देवकुमारकल्पं युवानमद्रासीत् । उत्पन्न हर्षसाध्वसाश्च तां समाश्वासयन्नसा.
वज्रवीत् – अयि ! वरतनु ! विश्वविह्वलताम् । अयमहं समुद्रदत्तो यस्यासि
 
1. L about 20 letters
 
............