This page has been fully proofread once and needs a second look.

आचार्यदण्डविरचिता
 
1
 
सोऽसौ सुन्दर सुभटस्थूललक्षो दक्षिणः प्रकृत्या कृतविषोऽपि दैवात् काम-

विद्याजैपु (?) व्यस ....[^1] सङ्गवानभूत् । निर्भस्सितश्चामुना पितृवद् वर्तमानेन भ्रात्रा

सुमित्रेण त्रपया त्याजितस्वदेशो दीर्घदुःख (भावितया!) भागितया ममायापि वार्तातो-

ऽपि नोपलभ्यत इत्यालायमाणचक्षुषि वत्येव तस्मिन् कोऽपि वैवानसकुमारक:

कुमारमे (नं ? कं) तामरसवर्ण विभ्राणस्तमेव देशमाजगाम । प्रत्युत्थानप्रणा मादिना

सम्भावितश्च दम्पतिभ्यां सुखनिषण्णः प्रणिजगाद - जानात्येव मां महाराजो

वामदेवस्य भगवतोऽन्तेवासिनामभ्यतमं सोमशर्माणम् । अयमहमासेन्य

दक्षिणापथे रामतीर्थं निबर्तमानो व (र्ति ? र्त)व्यामनुकलिङ्गं तुझदारुणि

महत्यरण्ये रमणीयं किमपि शङ्करायतनं निवार्य सदुपर्यायाष (?) पुष्पैमें

पुष्पभाजनं पूरयित्वा तरुतले निधाय स्नानाय नवधनतोयधाराप्यायितं

कमप्यद्भिनिर्झरमुपस्युपश्लिष्टवान् । अश्रोषं च कञ्चिदिहा (निमातवें ! झिमान्

दे)शो भगवतोपलब्ध इत्यारसितम् । अद्राक्षं तदनुसा (द! ) र
-
दत्तदृष्टिरमुना दारकेण हस्तवर्तिना कामप्यार्तरूपां स्त्रियम् । तस्यां च

दयमानोऽहमब्रवम् । समाश्वसिहि मातः । अस्त्यरणिद्रव्यमुत्पाद्यानिं दास्या-

भि [^2]। एपापि त्वदनुरोधात् संहृत्यार्थ मात्रमावेदयामि । कालयवन-

द्वीपवामिनः कालगुप्तश्रेणी मुख्यस्यास्म्यहं दुहितृवर्धनी ।
तस्यास्तु
कन्यकायाः प्रथमयौवने पुरुषद्वेषमुत्पन्न प्रतिचिकीर्षुभिरस्माभिरुपाने कचिदु-

पासवासार्या । तत्र सा किमपि दिनदृष्टं दृष्ट्वा मुहुरमुझत्, उत्थिता च

(कि ? प्रि)य समुद्रदत्त क्वासीति । सर्व च जनमपास्य पृष्टा मया कथंकथ-

मध्यभाषत । साहमत्रैव द्वीपे कृष्णगुप्तनाम्रो दरिद्रवणिजः सुता सुव्रता

नामासम् । अथ तातो (भि)य (स्त ? )न्तरितायां शृण्वत्यामेव मयि केना-
?
 
तस्यास्तु
 
१८६
 
j

 
-----------------------------------------------------------------------------------------
[^1]. ...8 let
teers
 
a

[^2]. ...two LI
nes are missing after this.
 
.